पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

t - पालका y इति नीलमेघा नाम सुद्धिका | यदा पूर्वजैरेभिरोषधेः ।. मेदा चैव महामेदा जीवकर्षमफावपि ॥ काफोली क्षीरकाकोली मुद्रपर्णी तथैव च । माख (पं) पर्ण्यश्वगन्धे चं सर्वे लक्ष्णं प्रपीषयेत् ॥ एभिर्यत्तत्समालोक्य परि समाहितम् । एरण्डपत्रे : संस्थाप्प गोमयेन प्रलेपयेत् || बहिर्वृत्तिकयाऽऽलिप्य निर्धूमेऽम्रो प्रदापयेत् । तत्सिद्धममिविज्ञाय पीषपित्वा समाहितम् || कदुष्णं, रसमादाय नेत्रे नागस्य पूरयेत् । पूर्वस्निग्धस्य नेत्रस्य स्वेदं कुर्याद्विचक्षणः || निर्वापणार्थं नेत्रस्य मन्यजेन तु सर्पिषा । सर्वाश्चैवाक्षिरोगांश्च इन्ति सत्यं न संशयः ॥ आज्यं पयो वा क्वपिताम्बुमि श्रम/ज्यं पयो वाऽपि तुषार मिश्रम् । गवां पयश्चेक्षुरसेन युक्तं नारीपयः शर्करपाऽथ मिश्रम् ॥ परिषेचनार्थे नित्यं हितं .. 110008400 1 निष्पावमात्रो नागानां कल्कस्तीक्ष्णाञ्जनस्य तु || तस्पार्धं मध्यमस्याथ मृदुनो द्विगुणो भवेत् । कल्काञ्जनात्पादहीनं ज्ञेयं चूर्णाञ्जनस्प तु || सिद्धिं चिरोत्थं न कदापि याति नेत्रामपं स्वेदित मात्रवीर्यात् । वैद्यः सदेमानृप कुञ्जराणां प्रयोजयेद्योगवरांश्च सिद्धये ॥ इति श्रीपालकाप्ये इस्त्यायुर्वेदे महाप्रवचन उत्तरस्थाने चतुर्दशोऽञ्जनाध्यायः ॥ १४ ॥ अथ पञ्चदशोऽध्यायः । पालकाप्यो मुनि श्रेष्ठो यहङ्गापाबवीत्पुरा || यथानुमानं नागानां तदिदं संपर्कक्ष्यते ॥ १ ॥ भूतानि कलपत्येष कलाभिर्वा विभज्यते ॥ एतत्कालस्य कालत्वं स तु संवत्सरः स्मृतः ॥ २ ॥ १ स्व. श्रमं । २ क. माजं प० । ३ क. सिद्धं । ४ क. "चक्षते ।