पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४

]

पटलं शुक्रकाबीच तथैवार्माणि यानि च ॥ श्रौद्रेण सह संयुकं इन्धि सर्वामुपद्रवान् ॥ ८ ॥ मनःशिलां ताम्रचूर्ण मधूकं बृहतीफलम् ।। यावदेतानि सर्वाणि तावत्सैन्धवमाचरेत् ॥ ८९ ॥ अजाक्षीरेण तत्सर्वं लक्ष्णं दृषदि पीषपेत् । तं कल्कं कारयेद्ववि छापायां परिशोषयेत् ॥ १० ॥ सलिलेनोपसंघृष्य चक्षुषी नित्यमञ्जयेत् ॥ लेखपेल्पटलं तत्तु शुष्काणि विविधानि च ॥ ११ ॥ विभीतकपलाशानां भस्म शङ्खमयो रजः ॥ सैन्धवं च समा॑शानि सर्पिषा सह साधयेत् ॥ १२ ॥ कपाले तानि लिप्तानि दाइयेगोमयामिना || तां मषीं पीषयेच्छ्रलक्ष्णां क्षौद्रेण सह संसृजेत् ॥ ९३ ॥ पटले बुदबुदे चैव गूढे कुर्यात्तदञ्जनम् || लेख्या लेख्यास्तु ये चान्ये तथा रोगा पृथग्विधाः ॥ १४ ॥ रक्तजेषु तु रोगेषु ताम्रं भवति लेखनम् || त्रिभागमर्धशुलं वा रुधिरेणाप्लुतं तथा ॥ ९५ ॥ नेत्रराजीस्तु ताः प्राहुस्ति पंगूर्ध्व प्रसारिताः ॥ तासां योगे भवेद स्रं दारुणं तीव्रवेदनम् ॥ १६ ॥ पत्तिकानां च रोगाणां समवायोपलक्षिते || कायाक्षं पूर्वयुक्तानां रक्ताभिष्यन्दितेषु च ॥ ९७ ॥ अथवा रुधिरं यस्य यस्मात्मवति चक्षुषी ॥ रुधिरोदकपूर्ण वा रक्तस्त्रावति तद्विदुः ॥ ९८ ॥ झिरसस्त्वभिघातेन चक्षुषी यस्य हस्तिनः || संरम्भलोहिते स्यातां शृणु तस्य चिकित्सितम् || ९९ ॥ अपसेकादि यत्किंचित्पत्तिकानामुदाहृतम् || · विधिः सर्वस्तु पूर्वोक्तो रक्तजानां विधिस्तथा ॥ १०० ॥ त्रिकटु त्रिफलासमुद्रफेनशङ्खनाभिहरिद्रादारुहरिद्रा हरितालमनः शिलाकुकु- टाण्डकपालानि स्वर्णगैरिककालानुसारिवालशुनं तुत्थमयं चूर्ण मृद्वीकाशाबर- मञ्जिष्ठासमभागानि कृत्वाऽक्षि सर्वरोगशिरोरोग वेदनोपशमनीकायपुष्पपटलबुहु दमांसवृद्धिलोहितराजीव जपति । १ क. पीषयेत्सूक्ष्मां । २ क्र. सर्वस्य ।