पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

" ॥ ७ ॥ शिरा ते सौताक्षगणं कृत्वा सूप पूर्णः एतच्चूजनं श्रेष्ठ शीतं पिचमसादनम् || पैसिकेष्यपि रोमेषु राजेषु प्रशस्यते ॥ ७४ | अरुणं वातिकं विद्यानीकं भवति पैत्तिकम् || श्वेतं तु कफजं विद्यामहुवर्ण कदम्बजम् ॥ ७५ ॥ जलबुहुद संकाशं शुक्रमित्युपधारयेत् || धातुप्रकोपजं यत्तु पटलं चैव कीर्तितम् || ७६ || प्रतिच्छनं तु यन्मध्ये ह्रस्वं भवति मण्डलम् || चतुष्प्रकारं तच्चापि शुकमित्युपधारयेत् ॥ ७७ || शिरोजालावृतं पश्च वीयते नयने तु पत् || तदर्ममिति जानीयादसाध्यमिति वा पुनः ॥ ७८ ।। इत्येते मारुतात्पित्ताच्छ्रलेष्मणः शोणितात्तथा ॥ दन्तिनां नेत्रजा रोगा समुद्दिष्टा यथाक्रमम् ॥ ८९ ॥ एतेषां लक्षणं वुद्ध्वा व्यक्ताव्यक्तेन हेतुना || निदानेन पथोक्तेन ततः कुर्पाश्चिकित्सितम् ॥८० ॥ वातघ्नीं वातिके कुर्यात्पित्तघ्नों पैत्तिके क्रिया (म्) || अवशे (से) कं यथाशाजं घृतपानं तथैव च ॥ ८१ ॥ विधिवध परीषेकं तथैवायोतनानि च || शिरसश्चापि सेकाय प्रतिभानि पानि च ॥ ८२ ॥ रसक्रिया यथोक्ता च चूर्णाञ्जनानि यानि च || सर्वाणि वानि मेधावी दृष्ट्वा सम्यगुपाचरेत् || ८३ || व्याधिं देशं व कालं च गजस्य च बलाबलम् || इमे तु खलु रोगेषु सर्वेष्वेव प्रकीर्तिताः ॥ ८४ ॥ लेख्या साधारणा योग्या साध्यानामनुपूर्वशः || अभयां चैव चव्यां च कासीसमथ पिप्पलींम् ॥ ८५ ॥ सैन्धवं बृहतीमूलं कल्कसेकत्र कारयेत् || वारिणाऽच्छेन संसूज्य कृतं वं साधयेच्छनैः ॥ ८६. ।। घनीभूतं यदा विद्यात्तदेनुमववारपेत् || निधाय भाजने हथे नेत्रे मागस्प वाऽक्षपेत् ॥ ८७ ॥ ' १ क. अवशेषं | २ क. चूर्णान्यञ्जनकानि ।। सापेचतः || ·