पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युर्वेदः । नेत्राणां श्रा(स्त्रा) विणामेषा श्रेष्ठा गोका रसक्रिया | अक्षिपाकं च कहूं च षं चैव प्रणाशयेत् ॥ ५९ ॥ यावदेव कषायं तु सावरचाद्रसाञ्जनम् || सच्छनैः साधयेद्वैद्यः सिद्धमेवावतारयेत् ।। ६० ।। गृतं ते(तु) नेत्रसंयुक्तं ताम्रपांत्रे निधापयेत् || प्रपौण्डरीकाद्या रसक्रिया कण्डूत्केददाहपाकहरा || ६१ ॥ १४ अञ्जनदानाध्यायः ] -:(-):- पटोलं पिचुमन्दं च सुरसाऽऽमलकीति वा ॥ हरिद्रा त्रिफला रोधं मुमनःपवानि च ॥ ६२ ॥ करञ्जस्य च बीजानि पत्राणि सुरसस्य व || मधुकं च गुडूची च तोयेन सह साधयेत् ॥ ६३ ॥ तत्कषायं परिश्रा (त्रा )व्य पुनरेतदधिश्रयेत् || रसा(?) क्रियां सुनिर्वृत्तामथ तामवतारयेत् ॥ ६४ ॥ अञ्जपेदेतया नेत्रे गजस्य मधुमिश्रया || कण्डूं व्यपनयेदेषा व्रणं हगुपरोहयेत् ॥ ६५ ॥ अर्कपुष्पाणि कासीसं तुरंथं लोहाञ्जनं तथा ॥ रसश्चैवाथ ताम्रस्य दनाऽऽम्लेन प्रपीषयेत् ॥ ६६ ॥ .एतत्केदे च पाके च परिश्रा ( सा ) वेऽथ शस्यते । आमलक्याः शिरीषस्य शल्लकीकिरवालयोः ॥ ६७ ॥ पात्राण्याहृत्य सर्वेषां कल्कमेकत्र कारयेत् || तं कल्कं कारपित्वा तु च्छायायां परिशोषयेत् ॥ ६८ ॥ मनःशिलोपसंहृत्य शङ्खनाभिं तथैव च ॥ एतया दन्तिनां नित्यं तिमिररॉनञ्जपेद्भषक् ॥ ६९ ।। गुरुश्च मधुकं चैव हरिद्रा सैन्धवं तथा ॥ वर्तिः क्षोद्रेण संयुक्ता नक्तान्धस्याञ्जने हिता ॥ ७० ॥ हरीतकीच संहृत्य गृह्णवेरमयो रजः || • एतत्तु नाञ्जनं श्रेष्ठं तिमिरस्पं प्रसादनम् ॥ ७१ ॥ उत्पलं मधुकं चैव गैरिकं रोधमञ्जनम् || समभागानि संहृत्य पिछ्वा धात्रीरसेन तु ॥ ७२ ॥ १. ख. घ. अक्षपाकं ।