पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाळकापणसुनिविरचितो- नकव्याधनसं पत्रं, फासीसं रोचना मधु ।। मणिमवारूमुक्ता च गृकं तु शंबरस्पतु ॥ ४६ ।। वैडूर्य शङ्खनामिश्र लमणं रोमकं तथा ॥ एतानि समभागानि कारयेसु विचक्षणः ॥ ४७ ॥ वेसवारे समुद्र तु सर्वमेसभिधापयेत् || अञ्जनं दशरात्राणि दन्तिनां वाक्षिरोगनुत् ॥ ४८ ॥ त्रिफलामधुसंयुक्तमञ्जनं सर्वरोगिणाम् || सेघवं त्रिफला चैव पिप्पली मरिचानि च ॥ ४९ ॥ समुद्रफेनं शङ्खं शर्करां समनःशिलाम् । अञ्जनानि समांशानि यष्टीमधुकमेव च ॥ ५० ॥ समानीय महाराज सलिलेन प्रपीषयेत् || [ उत्तरस्या ततस्तु गुलिकां कृत्वा वारणं सम्यगञ्जपेत् ॥ ५१ ॥ सर्वांश्च वातजारोगान्कफपित्तकृतांस्तथा ॥ तिमिरं पटलं काचं प्रावरं व निहन्त्यपि ॥ ५२ ॥ विजया नाम गुलिका व्याख्याता नेत्ररोगिणाम् || अञ्जितस्थानमा स्थानं निवातं शीतलं हितम् || ५३ ॥ निष्काथं परिषेकार्थमिममस्य तु कारयेत् || आटकृषक पत्राढ्यां नेत्रयोः परिषेचनम् ॥ ५४॥ इदमञ्जनं नागानां सर्वनेत्ररोगहरम् || इति श्रीविजया गुटिका । हीवेरकमुशीरं व कुष्ठमेला तथैव च || रोधं प्रियङ्गुमञ्जिष्ठा हरितालं मनःशिला ॥ ५५ ॥ एतां वर्ति भिषकुर्याच्छापायां परिशोषिताम् || सलिलेनोपसंहृष्य चक्षुषी नित्यमक्षपेत् ॥ १६ ॥ एष (षा) पिसं व दाहं च रक्तं च शमपत्पपि ॥ प्रपौण्डरीकं मधुकं वाचाऽऽमलकानि च ।। ५७ ।। सुमनापञ्चवान्येव समभागानि कारपेत् || तथा दारुहरिद्रां च तत्सर्वं परिणामयेत् || ५८ || १ स्व. घ. केसवरे ।