पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(अकुकुटाण्डकपाखानि शङ्ख: कांचीपथ) चन्दनम् || पालकाप्योऽङ्गराजाच जोवाच केसमाक्षणम् ॥ १७ ॥ अर्कस्फटिकवैडूर्यहरितालं मनःशिला ॥ ) कुकुटाण्डकपालानि हंसबहिणयोरपि ॥ १८ ॥ बन्दनं हरितालं च मुस्ता कालानुसारिवा || मरिचानि व शुद्धानि लेखनीयं सदञ्जनम् ॥ १९ ॥ अनाविलं सुप्रसमं शुद्धं स्फटिकमानयेत् ॥ मुंचनपष्टं तु सौवर्णे राजते स्थितम् || २० || कुष्ठं हरिद्रा नलदं पिप्पल्पो मरिचानि च ॥ अञ्जयैद्विपमेन परमं हि तदौषधम् ॥ २१ ॥ ● वसन्ते यवशकानि परिशुष्काण्युपाहरेत् || तान्युषित्वा त्वजाक्षीरं रात्रीदेश च पञ्च वा ॥ २२ ॥ तत उद्धृत्य शुष्काणि चूर्ण दृषदि कारयेत् || कुकुटाण्डकपालेश्च इंसशकुमुखस्य च ॥ २३ ॥ अञ्जयेन्मधुना मिश्रं काचाकर्षणमञ्जनम् ॥ अमृतासंज्ञां भद्रां च नाकुली गन्धनाकुली ॥ २४ ॥ एतत्प्रसन्नया पिटं लेखनं श्रेष्ठमक्षनम् || शुण्ठ्या वा दधिमण्ड पिप्पल्पः सैन्धवस्तथा ॥ २५ ॥ किल्कं फाणिवं किण्वं तथैव यत्रसकनः || तण्डुलीपकमूलं च सममागं व कारपेत् ॥ २६ ॥ तैलिम्पेसपाषाणं स्वेद पेचापि वेष्टितः || अजाफरीपस्थिमजामूत्रेण पेषपेत् ॥ २७ ॥ एतकोहितकं सम्पगक्षनं लेखनं भवेत् || वसन्ते चैव पुष्पाणि सर्वाप्येव समाइरेत् ॥ २८ ॥ पेषयेचानि चैकत्र पिप्पलीळवणेन था || दृष्ट: मसादनार्थाय एतच्छ्रे हि भेषजम् ॥ २९ ॥ किंचकस्य च पुष्पाणि मधुरं शर्करान्वितम् ॥ : एतत्क्षौद्रेण संयुक्तं शीवलं परिवेचनम् ॥ ३० ॥

  • धनुविहान्तरगतः पाठो नास्ति कपुस्तकें |

.