पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ अञ्जनदानाध्यायः ] हस्त्यायुर्वेदः । ततः प्रोवाय भगवान्पालकाप्यो महामुनिः || शृणु मे निखिलं राजनञ्जनानामिमं विधिम् || २ || नखदन्तास्थिरोमाप्णि केशा वालास्तथैव च || प्राणिनां खुरगृङ्गाणि लेखनायोपयोजयेत् ॥ ३ ॥ रोधादिब्रुमसाराश्च पाषाणा ये च केचन || शङ्खदंष्ट्रा नखाः शुक्त्यो मणिर्मुक्ताश्च सर्वशः ॥ ४ ॥ वज्रप्रवाललवप्पं फलसाराश्च ये हुमाः ॥ मत्स्यकूर्मकपालानि पञ्च किंचन संहतम् ॥ ५ ॥ तत्सर्वं संस्कृतं द्रव्यं तथाऽनपटलान्यपि || लेखनायोपयुज्यन्ते प्रधानं तत्र वक्ष्यते ।। ।। सुवर्ण राजतं ताम्रं सीसं कालायसं त्रपुः || मणिमुक्ताप्रवालाश्च यजमुक्ताश्च शृङ्गजाः ॥ ७ ॥ ससारगलस्फटिका वैडूर्यरुचकावपि ॥ अर्को विमलकश्चैव गोमेदाञ्जलपूलिकाः ।। ८ ।। सौगन्धिको लोहिताक्षस्तथा क्षीरपकच यः || तथा हस्तिवराहाणां व्याघ्रसिंहनखावपि ॥ ९ ॥ पाठीनरोहितास्थीनि कपालं कमठस्य च ॥ शशमूर्धकपालानि गोपार्श्वो महिषस्य च ॥ १० ॥ फलसारान्हरीतक्या बदर्याः किंशुकस्य वा ॥ आमलक्याः सखर्जूर्या मसाराः सचन्दनाः ॥ ११ ॥ समुद्रफेनः शङ्खश्च गर्दभस्य च पाचकाः ॥ कुक्कुटाण्डकपालानि हंसस्य बहिणोरपि (?) ॥ १२ ॥ रजस्ताम्रापसं चैव निर्यासः खदिरस्य च || पलाश मेष शृङ्गघोष (श्च) निम्बस्य कुटजस्य च ॥ १३ ॥ पेषणार्थं प्रसन्नां वा मातुलुङ्गरसोऽपि वा ॥ एतद्रसाञ्जनं नाम श्रेष्ठं काचापकृर्षणम् ॥ १४ ॥ पिप्पलीनां मषीं कृत्वा वज्रेण परिगालिताम् || केशाः कूर्मपलाशानि सैन्धवं लथुनाञ्जनम् ॥ १५ ॥ एतानि समभागानि पीषपेच्छ्र लक्ष्ण चूर्णिताम् || एवद्रसाञ्जनं नाम श्रेष्ठं काचापकर्षणम् || १६ || १ 'क. 'मेदो जल | २ क. °नि पेष° । · ६३५