पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो- [४. उत्तरस्थाने- कलाप्रमाणं निमेषतृषनं दद्यात् । यदा ज्ञानात्प्रमादाद्वा भिषगप्रमाणेन चिर- कालं धूपपति, तदाऽस्प मुखझोषो भवति । न त्वत्पर्थं पवसकुवलं व पशुवं व शुष्कोष्ठकण्ठहृदयसालना मे तेषांमति धूपनाच्छोषितबलानी पपसोपसेचनं पुनः पुनः प्रसादनमाहुराचार्याः । नस्यकर्मप्रधान मेतेनैव विधिना विरिक्तार्धका- पस्याभुक्तवतः पूर्वाह्णे मृदुस्नेहपाकमुपकल्पयेत् ॥ यथाव्याधिप्रमाणेनौषधंद्रव्यैः क्षीरविपाकैः साधयित्वा द्वादशाङ्गुलयितेन षोडशाङ्गुलपरिणाहेन कोलस्रोतःप्रमाणेन चिरकालं बस्तिना पीडपेत् । तत्र स्नेहप्रमाणं द्रोणे प्रस्थप्रमाणं दद्यात् । पनि विस्तारादत्सेधातुरङ्गलः ॥ प्रस्थ: सर्वप्रमाणेषु स्वरलपर्वभिः ॥ एतेनैव प्रमाणेन स्नेह विधिप्रमाणं विज्ञाप तस्यानुषेकं दद्यात्, क्षीरदाने यथापूर्वमभिहितम् | हस्तक्षान्तिमस्य यथोक्तां सेवेत । एतेनैव विधानेन मासार्धमर्धमासं वा यावद्वा साधु मन्येत, ताव देशकालबलनिश्चयं पंथार्थतो विज्ञाय नस्यकर्म कुर्यात् । यथाकृतकर्माणं वारणं पयसा सर्विषा वा पथानु- भागप्रमाणं चतुर्भागमेव चारयित्वा भोजनं दद्यात् | भोजयित्वा मृदुवत्रेण प्रच्छादयित्वा मुखोदकानुपानं दद्यात् । अनुपानप्रयोजनं त्वन्नपाने द्रवीकृतोऽ 'स्पाऽऽहारोऽन्तर्भूतोभित्रसंघातः सम्यक्पाकमुपगच्छति ॥ तत्र श्लोकौ - या स्नेहमात्रा तु यथावदुक्का गजप्रमाणे विहिता पुरस्तात् || सा कोष्ठमागम्प रसत्वमेत्य बलं तु नागे जनपत्यभीक्ष्णम् ॥ १ ॥ अभिं बलं वाऽपि हि वर्धपित्वा कण्ठोरसोः पार्श्वकटित्रिकाणाम् || संघातवर्णी मनसः प्रसादं दधाति नस्पं द्विरदेषु दसम् ॥ २ ॥ इवि श्रीपालकाप्पे हस्त्यायुर्वेदे महाप्रवचन उत्तरस्थाने नस्प- दानं नाम त्रयोदशोऽध्यायः ॥ १३ ॥ अथ चतुर्दशोऽध्यायः । अङ्गो हि राजा सम्पाय पालकाधं स्म पृच्छति ॥ अञ्जनानां क्रियायोगो भगवन्वक्तुमर्हसि ॥ १ ॥ 4

  • 'हस्तिशान्ति' इति भवेत् ।