पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरंचितो- एवं पृष्टोऽकुराजेन पालकाप्पस्ततोऽब्रवीत् || (ऋउसमे वारणे वचाविशतान (न्य)पि ॥ २ ॥ शतानि श्रीण्यथार्ध व दापपेन्मध्यमे गजे || द्वेशते व तदर्थ व जघन्याय मदापयेत् ) ॥ ३ ॥ ये गुणा इक्षुदामस्य ते तान्वक्ष्यामि तत्त्वतः || आरण्यानां तु नागानामिक्षुदानं प्रशस्यते ॥ ४ ॥ सर्वथैव च देयं च कालं देशं बलं प्रति ॥ दीर्घकालेन सिध्यन्ति प्रकृत्पा शक्तिाश्च ये ॥ ५॥ ये चैव पित्तला नागास्तथैवोष्मक्षताश्च ये ॥ इक्षुदानेन सिध्यन्ति सर्पिषेक्षुरसेन वा ॥ ६ ॥ पुरोपा (या) नानुबन्धेन अत्यर्थायाम (स) सेवया || कुप्पन्ति धातवः सर्वे संनिरोधेन दन्तिनाम् ॥ ७ ॥ कायस्वम्भे शिरस्तम्भे मन्यास्तम्भे मदक्षये ॥ ग्रासे प्रतिहते चैव शिरोरोगे च पैत्तिकाः ॥ ८ ॥ वैगुण्पकरणे चैव श्रुत्वाहतभयेऽपि च ॥ शोकाऽभिभूते सततं वधबन्धनपीठयोः ॥ ९ ॥ श्रान्ते मस्विन्नसर्वात सस्तकाये सुमर्दने | इक्षुदानं प्रशंसन्ति सौमनस्पहिताय च ॥ १० ॥ मदक्षीणेषु नागेषु हिताः पथ्यास्वथैव च || मेदसो वर्धनाचैव पित्तरकविनाशनाः ॥ ११ ॥ शुक्रवृद्धिकराश्चैव क्षीणघातुविवर्धनाः ॥ बृंहणा जङ्गलाः खिग्धाः पित्तघ्राः कफवर्धनाः ॥ १२ ॥ तुष्टिपुष्टिकराश्चैव च्छवीरोमप्रसादनाः ॥ मधुराबपि (वि)दाहाश्च श्रमदोषहराः स्मृताः ॥ १३ ॥ तस्मिन्काले प्रदातव्यमिक्षं कृत्याह (?) हस्तिने || ग्रीष्मकाले कु नागानां व्यहं कण्ठस्य मोक्षणे ॥ १४ ॥ वर्षांस सप्तरात्रेण हेमन्ते दशमेऽहनि || इत्पग्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रयोषितः ॥ १५ ॥

  • धनुश्विद्धान्तरगतो भ्रष्टः पाठः कपुस्तकात् । + 'तांस्ते' इत्युचितम् ।

१ क. पीडिते ॥ १७ ॥ २ क. अश्रदोषहरां: । [उरस्थान-