पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिषिरचितो- दन्तिजांतिपरीक्षा व मानसूत्रे स्थिता व या मुखमानविभक्ता व तेथा वैवाभागिका ॥ ४९ ॥ वर्णप्रमाणिका चैव ॠसिरिषिपिकावदः (१) ॥ ५० ॥ षरेताः कल्पना राजशाखेऽस्मिन्समुदाहृताः || उभपोदन्तपोर्वाऽपि मानं पत्राष्टभागिकम् ॥ ५१ ॥ सांष्टव (कं) चं भवेचेन तेन मानेन कल्पयेत् || येन पेन तु मानेन किंचित्कार्येऽधिको भवेत् ॥ ५२ ॥ नागस्य दक्षिणो दन्तः कुशलैर्दन्तकरूपकैः ॥ रक्षणार्थं च दन्तानां शोभार्थं चैव हस्तिनाम् ॥ ५३ ॥ युद्धार्थ चैव संग्रामे प्रतिमोकांश्च कारयेत् ॥ दन्तांश्चापि महीपाल तुल्पानां वायसाननैः ॥ ५४ ॥ तस्मात्कङ्कमुखं चापि वायसानां मुखानपि ॥ मण्डलाप्रमुखान्वाऽपि दन्ताग्रकृतिका स्तथा ॥ ५५ ॥ ईषभारायशक्तीनां नानामुख विभक्तपः ॥ तन्मुखाकृतयः कार्याः परसैन्य विमर्दने || ५६ ॥ कार्यों द्वितोलिको कोशावुत्तमस्य तु दन्तिनः || अध्यर्धमानको वाऽपि कर्तव्यो मध्यमस्य तु ॥ ५७ ॥ तदर्धमानो कर्तव्यो जघन्यस्य तु दन्तिनः || प्रमृष्टतैलधौतस्य गुणयुक्तास्तथैव च ॥ ५८ ॥ कारयेत्प्रतिमोकांश्च कुशलैः शिल्पिभिस्तथा ॥ द्वात्रिंशदङ्गलायामौ कर्तव्यावुत्तमस्य च ॥ ५९ ॥ अष्टविंशाङ्गुलौ मध्यौ मध्यमाख्यावरान्तिकौ ॥ परिणाही नृपस्तेषां विषाणानां समो भवेत् ॥ ६० ॥ तथा मकरदंष्ट्रीश्च सिंहदंष्ट्रांच कारयेत् || सौवर्णानराजतांश्चापि तथा रीतिकया कृतान् ॥ ६१ कृषापाङ्गारशुद्धेन से शुष्केणाथ कारयेत् || प्रवालमणिमुक्काभिर्वज वैडूर्णभूषितान् ॥ ६२ ॥ सथैवाप्यारकूटेन शक्तपात्र परिकारयेत् || वैपः संधिनिरेला (?)रनुपूर्व समाहितान् ॥ ६३ ॥ [ 8 उत्तरस्थाने- १ क. तथा चाष्टविमागिका | २ क. कुक्षिराक्षेपकाचयः | ३ क. साष्टया ४ ख. घ. वयसैन्धसंधिनिरेलज्जै ।