पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालका ऐरावणादयो जम्की दिशा बना ॥ तेभ्यः प्रसूतिनांगाना पूजामर्हति पार्थिव ॥ १९ ॥ भशास्त्रविमानों में कुर्यादन्तकल्पनाम् || हिंसतेषु (?) प्रमाणेषु यदि अ (ल)वति शोणितम् ॥ २० ॥ तहणोप निक्षिपेषक्षतोदके || प्रमाणादत्ति वृत्तेन न शुभं नाथुर्भ फलम् ॥ २१ ॥ अथ चेच्छात्रकुशलैर्मितैर्मानेन तस्वतः ।। कृल्पिते कल्पनास्थाने विधिना पर्युपासिते ॥ २२ ॥ अव्याधिते मासपक्षे यदि श्र (स) वति शोणितम् || तदुत्पानादि विज्ञेयं पार्थिवस्प भयं भवेत् ॥ २३ ॥ तस्मिकाले विनस्य (श्य)न्ति ये तत्र प्रवरा नराः ॥ नापका मन्त्रिमुख्याश्च पुरं राज्यं च पीठ्यते ॥ २४ ॥ गृहीत्वा तस्प तद्रक्तं कृत्वा पञ्चाङ्गुलं मुखे । नीरचन विधेि नागं रिपुराज्यं समुत्सृजेत् || २५ || एवं कृते कृताः सर्वा भवेत्तस्य प्रतिक्रियाः || प्रमाणानि च वक्ष्यामि निरपायानि वन्तिनाम् ॥ २६ ॥ गिरिमिश्रनदीजानां सम्पशास्त्रविनिश्चयात् || उप- कुर्याश्पष्टे दन्तिनां तु चतुरष्ठे तु कल्पनाम् ॥ २७ ॥ उभयोरन्तरे कार्या मिश्ररूपस्य भूमिप || I कृताऽन्यथा न नागस्य वृद्धिर्भवति दन्तयोः ॥ २८ ॥ अष्टाधं मिश्ररूपस्प ततोऽधं गिरिचारिणः || सप्तत्रिंशत्रपत्रिंशत्रिंशचैव यथाक्रमम् ॥ २९ ॥ नदी मिश्राद्रियाराणामकुलानि करीरिणाम् ॥ अतः परममीषां हि वक्ष्यन्ते दन्तजातयः ॥ ३० ॥ स्निग्धो सरुधिरौ दन्तौ रुक्षौ रुधिरसिौ || मधुसंकाशवर्णी व नैव कक्षौ न देवरो ॥ ३१ ॥ न चातिमधुसंकाशी नेत्र कक्षी न चेवरौ ।। पीतावपि हि विज्ञेपो दन्तजातिपरीक्षणे ॥ ३२ ॥ भस्मपाण्डुरवर्णी तु नव्यास्थिसदृशावपि ॥ तो कक्षाविति विज्ञेयो पीतो स्निग्धो मधुप्रभो ॥ ३३ ॥ १ क. निरिअनविर्धि । ख. नरिजनविधि । .