पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिवरचिती- G [४ उत्तरस्याने- पूर्वदेहिकान्त्रिका ग्रहोत्कर्णकमन्याग्रहशिरोरोयगात्ररोगाक्षिरोगानेवमायध रानिति । अप दुर्विरिकलक्षणान मुव्याख्यास्यामः । अति निर्धूतदोषस्य संनिरुद्धमार्ग- प्रचारस्य कर्णशूलो भ॑वत्पतिमात्रम् । तेन शूलेनाभिभूतस्य पर्यस्तु ()ता भवति । विधुनोति शिरोमात्रम् । ततोऽस्य शिरो धुन्वतो मुखोपरि शोफो भवति । ततोऽस्प नेत्रे परिस्रावः प्रवर्तते तीक्ष्णम् । तस्य परिसावाभिभूतनयनस्प दृष्टिराविला भवति । अथातिविरिकलक्षण मनुव्याख्यास्यामः । यदा हि भिषजाडत्यम्लकटुकोष्णातिलवणमतिरिक्कं शिरोविरेचनं मध्यापनं वा दीयते तदा काष्ठाकालानां प्रमाणमति सेवमानानां नागानामतिधूमपानोडे खाजर्जरीभूतशरीराणां मलेपमिवोष्णेनामिष्यन्दी भवति श्लेष्मा । ततो पथोक्का निवार्तालिङ्गा उत्पद्यन्ते तोदभेदपरिघर्षणादयः स्वल्पाङ्गविकारा भवन्ति । विशेषश्च शिरो विधुनोत्पभीक्ष्णम् । बृंहति, परिसुतकरश्च भवति, मुहुर्मुहुरति- दुर्मना द्विरदः | · अथ सम्पग्विरक्तलक्षण ममुव्या रूपास्यामः । प्रहृष्टकर चरणकर्णवालनपनोऽ- यमुपसेवते स्वस्थः सर्वाङ्गकरसंचारशरीरो यथाकालं वातमूत्रपुरीषोत्सर्ग करोति ' बलवर्णप्रसादपरीतशरीरः सुमनाः शीलादिषु न विकारमापद्यते || इति श्रीपालका प्येन ऋषिणा दुर्विरितातिविरिक्तसम्पम्पिरिकलक्षणमुप- विष्टम् | नस्य विधिरन्यत्राभिहितोऽस्ति । अभप्रयोगमश्रान्तं तकृत श्रमम् ॥ त्रिदशैः पूजिते नित्यं पालकाप्यं महामुनिम् ॥ १ ॥ रोमपादो महाराजः संशयं परिच्छति ।। तृणसारम्पास्तृणाहारास्तृणप्राणाश्च वारणाः ॥ २ ॥ तेष देशमृतुं कालं वृणानां च रसारसम् || वृक्षमतावागुरूमान्भगवन्नवीहि मे ॥ ३ ॥ स पृष्टत्वङ्गराजेन• पालकाप्यस्वतोऽजवीत् ॥ निबोध मे महाराज मसभेनान्तरात्मना ॥ ४ ॥ पीतोषघिरसे काले आदित्यस्य ममस्तिभिः ॥ १ प्राणसंजननार्थं च ग्रीष्ये सर्व प्रयोजयेत् ॥ ५ ॥ १ क. घ. महाप्राज्ञः |