पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मस्यदानाध्यायः ] येषु हस्तियुद्धविमर्दापगमा (खा)नां च गात्रविक्षोषयन्तप्रतिमानप्रवक्षसमुत्थाना नानाविधलिवेदना विकाराः संभवन्ति । तेषां नस्यविधानाहते न दोषोपशमन- मस्ति नागानां सम्मेऽखिलतो नस्य विधानं समुपदेष्टुमर्हसि भगवन्येषां व्याधीनां मामनकरं येषां च वृद्धिमुपजनयति यथां पेष व नस्पकर्मानुविधीयते यथा पद स्नेहममाणं यथा चाति (च) पलानां पत्र विधिरनुष्ठीयते यथावस्थितस्पोर्ध्व- करवारणस्य कर्म विधीयते तदखिलतो भगवन्व्याख्यातुमर्हसि । अथ भगवानुवाच पालकाप्योऽङ्गराजाप रोमपादाय वस्तुजषस्व (?) पदीरित वाक्पमिष्टशब्दमव्याहतमपुनरुक्तं संस्कृतपद विचित्रार्थम् - नागानां नस्पकर्म- विधानमिदं भिषजा नित्यमशास्त्रज्ञेनाकर्मकुशलेनादृष्टय श्रेणादृष्टविधानेनोहापो- हाम्यां विषयुक्तेन न चाविपश्चिता नस्यकर्म प्रदातुमित्येतन्मे विवक्षितम् । तद्य- थावदुषलम्भस्व शिरोरोगाक्षिरोगदन्तरोगकर्णरोग मुखरोगमन्याग्रहहस्त ग्रहोस्क- गंगात्र रोग ग्रीवास्तंभप्रमाथितप्रतिहरश्च यथाबिन्दुस्थानप्रविभागगजानां नाना- विधलिङ्गंवेदनाः परमदारुणविकारा भवन्ति । तद्यथाऽतिभृशं दारुणं भारमुद्र- हतो हा (६)रतो वा विभित (न) शरीरस्य श्लेष्माभिस्पन्दमुपगच्छति । स विस्प न्दमानः कुणपगन्धित्वं स्रवति । तेनास्प कण्ठकपोलमस्तककर्णकटतालुस्रोसो- गतः लेष्मा प्रसिच्यते । तस्यातिप्रसेकात्सुषिरमार्ग प्रचारे ष्वेकी भावमुप- गच्छते । श्रो(लो) तस्सु वायुरनुप्रपन्नस्तोदनपरिसर्पणताडनादीनिवि- शेषाञ्जनयति ।तस्प प्रतिव्याधिविहितसमुत्थाननिदान विशेषानवेक्ष्य यदा तु भिषग्मेषजपरिचारकापवरैर्यथाविहितं भेषजमन्यथैव क्रियते तदा निःसृत- दोषस्य श्लेष्मणाऽपहृते कषक्षीण श्लेष्मणा कटुकाम्ललवणानां रसानां छुपसेवनं च क्रियते ततृसूत्रमभूयिष्ठं वारणा भवन्ति । तेन दाहभूयिष्ठत्वमस्य भवति तस्प लिङ्गदर्शनं पश्चाद्वक्ष्यामः ॥ तत्र श्लोक: - नस्पकर्म तु नागानां वर्जितं येषु नित्यशः || तानहं कीर्तयिष्यामि यथावदनुपूर्वंशः ॥ १ ॥ अकृतमुखद्वारस्य कामाशनपानेष्वमप्तिस्पाध्वकान्तस्प तृषित उष्णमभि- श्रदानकान्तशीज्ञवातार्दिसातिपातपीतपानीयस्याकाले विषमस्थानगतस्प चल- स्तम्भस्थितस्प' निशि चाप्तस्य मृत्तिकांभ्यवहारिणस्तथा जीर्णपूर्वभक्तस्वा- विरिक्तशिरसाऽतिविरिकशिरसः शिरोविरेचमैरेवं नस्पकर्म विगर्हितं भवति । तथा च नागानां मस्यकर्मासम्पगुपचारेण दत्तमिमान्व्याधीञ्जनपति पक्ष-