पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'मुंदु: सीवक्रेत गारणा सेवमेव । स्थाने इतिकाचे प्राचरा कुर्यात् । नवान्कुम्मान्शीतवारिपूर्णान्सिपस्यामुपरिया (स) वीर्वा । बवसाध्यायो- कानि वोदकानि पसासि नित्पं संनिहितानि कर्तव्यानि पवानि स विधि- आणि कुंप (कुल)लानि च । सापं चेमं निर्वाणवतं बहिः सुसं मुहूर्त स्थापयेत् । ग्रीष्मस्थानविधिरुतः । अप वर्षास्वपि स्थानं कर्तव्यम् । थथा कचिदपि नोपक्किचते त बहुविधे- स्थाभैर्जर्यवसैः सुविहितं कर्तव्यम् । प्रसृष्टे व देवे सर्वतः कटकैः संवृतं कुर्यात् । मिष्टे पुनः कटकानपनयेत्मवातार्थम् । नित्यं संनिहितश्च धूमः कर्तव्यो दंश. मशकादिग्रहणार्थम् । अथ हेमन्ते शीतवात निग्रहार्थमथ (६) कुड्योपगता दृढाः कटकाः कार्याः । निवासमेव रात्रौ 'कृत्वाऽतीतायां रजन्यामातपागममभिझापापसारयेदातप- प्रवेशार्थम् । ततो मन्दाकिरणैरेव तप्यमानः मलादमुपगच्छति शरीरे मुख- मात्रांति द्विरदपतिः सुखं च सलिलमवगाहयेत् | विचित्रैर्य व से विविधैरपि हित- मस्य स्थानं कुर्यादमुमिति | सत्र श्लोको-- - वरं स्थानेषु विहितं यथोकं गुणसंपदा | कर्तव्यं वारणेन्द्राणां विधानं हितमिच्छता || १ || एवं सुविहिता यस्य राम्रो राजन्गजोत्तमाः || तस्प युद्धेषु विजयं प्रयच्छन्ति सुखानि च ॥ २ ॥ इति श्रीपालकाप्ये हस्स्यापुर्वेदे महाप्रवचने वृद्धोपदेश उत्तराभिधाने परिवारचतुर्थस्थाने शाळाविधानं नाम षड्ढोs- ध्यापः (प्रथमः ) ॥ ६॥ अथ सप्तमोऽध्यायः । अथ भगवन्तं प्रभातिमासपन्तं दिवसकरकरालवपुषमतिसपसम नेकऋषि- गणमध्योपविष्टं पच्छ रोमपादः पालकाप्यं 'कथयतिथपलभावानां मीणबल- मोसंशोणितानां यात्र(व)वशाचातिप्रमाणमनपेक्षहरणीयमानी पनी

  • 'बहुविधैर्मूर्नैर्यवसैः' इति स्यात् । 'प्रथमः' इवि प्रस्तु पुस्तकद्वयेऽपि

- न आने कथं प्रक्षिप्तः ।