पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विधाकाव्यपः ] ततः प्रोवाच भगवान्पालकाभ्यः शृणु राजन्स्थान विधिमुपदिश्यमानमशे- बनागानाम् । तत्र शिवे रम्ये बहुसुमे भूमिमागे नाविदूरं नगरस्य स्थानं ग्रामं समाक्षितस्य (?) मागुत्तरस्यां दिशि चैत्पश्मशानदेवतायतनयक्षपिशाचराक्षस- भूतापतनानि दूरतः परिहत्य कृष्णश्वेतरक्तपीतपांण्डूनां भूमिवर्णानामन्यतमेन वर्षेनो॒पपर्धा भूमिं ज्ञात्वा इस्निग्धभूमिभागे घ(शा)लां वारणस्योपकल्पयेत् । हस्तविव्या वयुक्विन्ना श्रवणानामन्यतये नक्षत्रे, दशम्पेकादशीद्वितीपातृ- तीपासप्तमीनामन्यतमे दिवसे, सावित्रबालाभिजितामैत्रराक्षसभूतानामन्यत मे मुहूर्ते, शान्ति कृत्वा ततोऽक्षतादेकपूर्णकलशैः सचन्दनैः प्रोक्ष्य भूमिभागं हुन्वाऽमिं ब्राह्मणांस्तर्पयित्वाऽनैश्च दक्षिणाभिश्च ततः पुण्याहघोषेण तो सम शालां मापयेत् । त्रिविधस्तु विस्तार : शालानामेष्टव्यो भवति यथाहस्तिप्रमाणेन । तत्रोत्तमस्य चतुर्विंशत्परनिविस्तारा, मध्यमस्य द्वाविंशत्परनि विस्तारा, जघन्यस्य विंशत्य- रनिविस्तारा। द्विगुणापत मागूद्वारामुदगुद्वारा वा प्रकल्पयेच्छालाम् ! तत्र षट् किष्कृत्सेधहस्तद्वयं किष्कत्सेधां ज्येष्ठस्य, पञ्चकिष्क घांमध्यमस्य द्वेचतुः किष्कृत्सेधां जघन्यस्प | विस्तरार्धमात्रः प्राग्जीवः कर्तव्यः । ततः शालशाकतिनसार्जुनानामन्यतमेन द्रव्येण सारवन्तमग्रन्थिकोटरममाव(?) सुत- क्षितमृजुं वृत्तं स्तम्भमनवबाधकरं हस्तिनां सगदोरसान्तं चतुरो हस्तानियान- ' येत् । सुपरिग्रहीलं शकुमिश्चतुरस्तात्पार्श्वत श्चाऽऽदशहस्ताऽनुत्सेधमस्य कुपांत् । षट्पञ्चाशदङ्गुरूपरिणाहमुत्तमस्प चतुर्दशादुलपरिणाई मध्यमस्प, द्वादशा- कुलदीनं जघन्पस्प | तस्याऽऽसनस्पोपरि हस्तमात्रे गोस्तनं कारयेत् । अथास्प स्तम्भमूलेष्वश्लिष्टं पश्चात्मवणं मुश्लिष्टकरकावेधनं (?) कुर्यात् । किंचिन्मध्ये निम्नोभत संपुरस्ताहिहस्त मात्रं हस्त (स्ति) विश्रामणार्थं कपिशीर्षं कुर्यात् । अवष्टं च पृष्ठतोऽग्रपोमनं कर्तव्यम् । पदपर्यन्तश्च हस्तिशालायां सर्वतोर्धको- ष्ठकः कार्यः ढलिप्तो मृत्तिकया । ज्याभाग (गं) पूर्वेणोत्तरेण वा कुपद्यथाहस्ति- प्रमाणं किंचिन्मध्यभागे निम्नोभतं पार्थेषु मृदुनां सूक्ष्मेण च पांथुनावकीर्ण- म् । एवं द्वौ हस्तिनः स्थाने स्तम्भौ शध्याभांगौ च विभज्य कारयेत् । " ग्रीष्यकाले रात्रौ पुनरागतं कण्टकंमुपने ये (नयेत् ) प्रवासार्थम् । पुवं ( एवं ) दिवसका (का)न्सी वारणः सुखमाप्नोति । तानेवोदित सूर्ये कटकान्बन्धयेत्य- छानार्थ (त) येन पार्श्वनावपस्यागमः | शेषाणि पार्श्वाणि विवृतानि कुर्या- त्प्रवासार्थम् । प्रातरेवोपलेपयेच्छालाम् | निवृत्तस्प चास्य प्रवरामविष्टस्य मुहु ५८