पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 दियः ] फलानि लवणं चैव निद्रव्य मिष्यते 11. सुरषोष्णाम्बुनाः सूत्रेस्तैलेन लवणेन च ॥ १२ ॥ स्ववर्गीयैस्तु संयुक्तैः श्लेष्माण्युष्णा हिता गज़े || धान्याम्लफलनिष्काथैः सकुस्थपवैः शुभैः ॥ ७३ ॥ स्ववर्गैश्चानिले पथ्याः स्त्रिंग्धा लवणमूर्दिताः || प्रयोरघुतैर्युक्ताः स्वर्गीयैश्च शीतलाः ॥ ७४ ॥ काषायमधुरा पित्ते बस्तयः स्युः सशर्कराः || अपामार्गस्य च फलं तथा जीमूतकस्य च ॥ १७५ ॥ मदनस्य च पिष्टं स्यादावापं सर्वबस्तिषु || सर्षपाः सरला रास्ना कुष्ठं तेजोवती तथा ॥ ७६ ॥ पिप्पल्यः शतपुष्पा च मृद्धीका मधुकं मधु || भद्रदारु तथैला च सैन्धवं चेति बस्तिषु ॥ ७७ । निरूहस्य भवेद्देयः स्वावापः पटुसैन्धवः || लक्ष्णकल्कैः समायुक्ताः सुप्रकथित भेषजाः ॥ ७८ || मुस्निग्धलवणा व्यक्ताः खजावमथिता हिताः ।। कषायभागाश्चत्वारः कुर्यात्स्नेहस्प पञ्चमम् ॥ ७९ ॥ अष्टमं भेषजानां तु लवणस्प तु षोडश || पूर्वमेवं तु ये प्रोक्तास्तत्रौषधगणा मया ॥ १८० ॥ यथालाभं यथावच्च तांस्तानादाय शाखवित् || कषापाणि निरूहाणां कल्कचूर्णानि यानि च ॥ ५१ ॥ अनुवासे च तत्सर्वं वर्ग समेधु योजयेत् || श्यामा कुटभटं चैव त्रिफला चित्रकं तथा ॥ ८२ ॥ तथा दारुहरिद्रा च फलानि मदनस्य च || जीमूतकौनि दन्ती च द्रवन्ती सर्पिषा तथा ॥ ८३ ॥ शृङ्गवेरं वचा चैव तगरं देवदारु च ॥ पिप्पली भद्रमुस्ता च द्विगुणं चैव सैन्धवम् ॥ ८४ ॥ बलां चतुर्गुणां कृत्वा ऋक्ष्णकल्कं प्रपेषयेत् || मूत्रैर्गज खरोष्ट्राणां दध्यम्लैः सुरयाऽपि च ॥ १८५ ॥ १ धान्पाम्लबदरी केदतिकतैलैः समन्वितैः ॥ कटुको व्यक्तलवणः श्लेष्मनो बस्तिरिष्यते ॥ ८६ ।। १ क. यथास्वं च | २ क. 'मनुयो । ३ क. काऽथ द° । .