पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकांप्पन तो स्थूलाथ कुष्ठो पे मेराः पाण्डुरोमिंगः ॥ कर्षणा दोपहरणो देवस्तेषां यथा हितः ॥ ८७ ॥ दन्ती द्रवन्ती श्यामाक कुटलं कमिवेधनम् ॥ अपामार्ग इस्तिकर्ण जीमूसं सकुटमटम् ॥ ८८ ॥ शतपुष्पा च कुटं च तगरं चतुरङ्गुलम् ॥ सप्तलां च गवाक्ष व शङ्क्षिनी केषुकं तथा ॥ ८९ ॥ अजगृङ्ग्यजगन्धे च कपिलां तुलसी तथा ॥ प्रकीर्यामुदकीय च गवाक्षों च समाहरेत् ॥ १९० ॥ वातिकेनेव विधिना बस्तिर्दत्तो न शीतलः ॥ संशोधनीयः श्रेष्ठः स्याद्भन्थिते कुपितेषु च ॥ ९१ ॥ क्षीरवृक्ष्या व रोधं च पिण्डीरुककसेरुके || अमीरूपत्रिका श्यामा धवं खदिरमेव च ॥ १२ ॥ तुरन्ती वाग्रिमन्धं च नीपं कट्फलचेतसम् || बढी सुवर्णक्षीरी च वज्रजम्बू सधातुकी ॥९३ ॥ तिलांश्च पद्मकोशीरमित्येतानि समाहरेत् || पित्तकेनैव विधिना बस्तित्तस्तु शीतलः ॥ ९४ ॥ भवेच्छ्र((स्त्रु)तपुरीषस्प वृद्धसंग्रहणो हितः || पयस्यां च मृणालं च शृङ्गाटककसेरुकम् ॥ १९५ ॥ बलामतिबलां चैव स्वयंगुप्ताफलानि च ॥ विदारी मधुकं चैव मृद्धीका क्षीरमोरटम् ॥ १६ ॥ यवगोधूमचूर्णानि तथा मधुकराणि च ॥ अविच्छन्नामतिच्छन्नामित्येतानि समाहरेत् ॥ ९७ ॥ पित्तकेनैव विधिना वाजीकरणमुच्यते ॥ अश्वगन्धाविदारीभ्यां युक्त एष पुनः पुनः ॥ ९८ ॥ बृंहणीयो भवेद्वस्तिरम्यस्तस्तखबुद्धिना || 'संशोधनीयो निष्काय: सिद्धार्थकवचान्वितः ॥ १९ ॥ उष्णः सवैलतीक्ष्णः स्यादामाहे बस्तिरुत्तमः || सहोदुम्बर बीजैस्तु पंचकोलसमीकृतः ॥ २०० ॥ 1 कोविदारस्य निम्बस्य नीपस्य च तथा पुनः || कोष्ठकस्पाथ निष्कायो मूत्रयुको न शीतलः ॥ २०१ ॥ १ क. °स्तिर्देयस्तु ।