पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विधिवत्कोः पञ्चज्योः ॥ कलकैर्युक्तं तिकोशीपचकोत्सवः ॥ १७ ॥ रास्त्रामपौण्डरीकाम्यां मुस्वकेन समेत च ॥ मृद्धीकांशर्करामांसीमष्ठामधुसंयुतेः ॥ ५८ ॥ मधुरैर्जीवनीयैश्च देयो बस्तिः समन्वितः ॥ विधिवत्पृथिवीपाल दन्तिनां बलवर्धनः ॥ ५९ ॥ पित्तरक्तविकारेषु ग्रीष्मे शरदि वा हितः ॥ पाकलेषु बहिर्दाहे दाई चान्तर्गते तथा ॥ १६० ॥ मूर्छाश्रमे तथा श्वासे क्षीणे धर्म श्रमेषु च ॥ बस्तिहितोऽयं राजेन्द्र तथा वाऽप्यभितोऽपि च ॥ ६१ ॥ निरूढानां च नागानामारण्यानां तथैव च || गजास्त्वभ्यन्तरस्वेदाः शीतसात्म्या विशेषतः ॥ ६२ ॥ (ऋतस्मात्मशस्यते त्वेष बस्ति रूष्मानिलापहः ॥ पयसः प्रथमो बरितहितस्तु रसरक्तयोः ॥ ६३ ॥ मांसास्थिमेदसां वृद्धौ द्वितीयः क्षारयोजितः || आप्यायते शुक्रमज्जस्तृतीयः पयसेव तु || ६४ || निहन्ति दोषानुत्कृष्टान्सुमनो जठरस्य तु || स्नेहबस्तिर्यदा शीघ्रं दत्तमात्रो निवर्तते ॥ १६५ ।। न हीनगुणमाप्नोति स्नेहस्पाssशु निवर्तनात् || तमेव दापयेत्स्नेहं पुनरेव भिषग्वरः ।। ६६ ।। महाबलास्तु मातङ्गा वातप्रायास्तु दन्तिनः ॥ प्रवहन्ति तदा स्रेहं शीघ्रं तेन निवर्तते ॥ ६७ ॥ तस्मान दोषो दत्ते तु द्वितीये नात्र संशयः || इत्पेष सर्वबस्तीनां विधिरुको विशेषतः || ६८ ।। विपरीते तु जायन्ते व्यापदो विविधात्मिकाः || नेत्रबस्विकृताश्चैव भूयश्च भिषजा कृताः ॥ ६९ ॥ इमं तत्र प्रवक्ष्यामि निरूहमणिधौ विधिम् ॥ यथास्वं सर्वदोषाणां कषायाणि घृतं वसा ॥ १७० ।। . चतुष्पदानां मूत्राणि. तैलं दधि सुरा मधु || बदराम्लं च दुग्धं च धान्पोदकतुषोदकम् || ७१ ||

  • धनुविहान्तरगतः पाठो नास्ति कपुस्तके |