पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हस्स्यायुर्वेदात कफान्तं वातपित्तान्तं कुक्षिशैथिल्यलाघवम् || गात्रापरमृदुत्वं व व्याधेरपि विनिग्रहः ॥ ४२ ॥ लक्षणं तु निरूढस्य मूत्रशुद्धिकदेव च ॥ लक्षणं दुनिरूंढस्य आनाहो रक्तमूत्रता ॥ ४३ ॥ विद्धात निग्रहं शूलमाध्मानं व्याधिवर्धनम् || निष्पुरीषस्य नागस्य निरूढस्पातियोगतः ॥ ४४ ॥ वायुर्गात्राणि कुक्षि च शूलेनाऽऽवेष्टषेदृशम् || तस्माभिरूहयेत्सम्पक्सिद्धिकामो विचक्षणः ॥ १४५ ॥ अपकर्षति वासेभ्यः क्षारः सर्वं पथामलम् || अपकर्षति दोषान्वै आस्थापनमनेकधा ॥ ४६ ।। बल्यं वृष्यं बृहणीयमिन्द्रियाणां प्रसादनम् || जीवकुज्जीवनं मेध्यं गजस्पाऽऽस्थापनं मतम् ॥ ४७ ॥ बस्तिदानाध्यायः ] . क्षुत्पीडितो मदाविष्टो बालो वृद्धो गदातुरः !. स्नातः पीतोदकश्चैव भुक्तवांस्तृषितश्च यः ॥ ४८ ॥ वितृष्णो जीर्णभक्तश्च दुर्मना यश्च वारणः || भीरुश्चैवाप्यनास्थाप्यः श्वासी यश्च मतङ्गजः ॥ ४९ ॥ एतेषामनुपूर्वेण शास्त्रमार्मानुसारिणा || चिकित्सकेन क्षीरेण देपाः स्युः क्षीरबस्तयः ॥ १५० ॥ मात्रा बस्तेविधिरतः क्षीरबस्तिश्च वक्ष्यते ॥ अशनादुत्तरं पितो यथा स्नेहोऽभियोगतः ॥ ५१ ॥ पूर्वकापस्य विहितः स्नेहनः शास्त्रदर्शनैः || स्नेहनः सर्ववस्तद्वद्विज्ञेयो दोषनाशनः ॥ ५२ ॥ अनन्पयोगजानां तु मात्रा बस्तिः प्रशस्यते || क्षीणधातुकशा नागा वृद्धाः क्षीणबलाश्च ये ॥ ५३ ॥ पश्चात्सूपहताश्चापि मदक्षीणास्तथैव च || एषाम प्रेर्विवृद्धयर्थं ग्रीष्मे प्रावृषि वा हितः ॥ ५४ ॥ द्वेपः प्रायोगिको बस्तिर्विशेषेण तु दन्तिनः || पूर्वाह्न स्नातपीताय भुक्तापं च विधानतः ॥ १५५ ॥ रसायनं परं नित्यं पूर्वोक्तविधियोजितम् ॥ अतः परं प्रवक्ष्यामि क्षीरबस्तिविधिं शुभम् ॥ ५६ ॥ ·