पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिश्रचितो- ९*. व्यक्तमात्रो मदेरपूर्वी शास्योः मध्यमदोषतः ||

मव्योषधस्तु दोषहा) ॥ २८ ॥

ततो लघुसरं कार्यं समीक्ष्य गुरुलाघवम् || 000000000000000 अनाच्छति वाशुद्धे यथाकालं निरहणम् ॥ २९ ॥ ततस्तेनैव विधिना पुनरन्यो विधीयते ।। ततस्तीक्ष्णतरः किंचिदर्धमात्रान्वितः पुरा || १३० ॥ विरेको वर्तपश्चापि बस्तिः प्रतिनिवर्तते || बस्माभिरूहसिद्धयर्थ स्मृतं चैवानुवासनम् ॥ ३१ ॥ निरुहस्य पुनर्देयः स्नेहबस्तिर्विशेषतः ॥ स्नेहक्षीरनिरूहाणामयुग्मा बस्तयस्तथा ॥ ३२ ॥ गजानां मात्रया दत्ता यस्य युग्मा भवन्ति ते ।। कापाशिदीपनाः सर्वे बस्तयः पक्षसंधिषु ॥ ३३ ॥ बलवर्णकराः पथ्याः सम्पगारोग्यसिद्धपे || संशोधनो हिमार्यस्य दोषाणां चानुलोमनः ॥ ३४ ॥ वारणानां निरुहस्तु प्रथमो मलशोधनः || समाक्षिपति पित्तं व पक्काशयगतस्तथा ॥ १३५ ॥ सकृच्छेषहरो ज्ञेयो द्वितीयस्तु नराधिप || वातं जयति मूर्धन्यं तृतीयः कर्फवर्धनः || ३६ ॥ मृदूष्णलवणो मध्यः पावहीनः प्रमाणतः ॥ क्छेदनार्थं प्रदेयस्तु बस्तिरादाय संततः ॥ ३७ ॥ पटुतीक्ष्णोऽम्ललवणो मात्रया वाधिकस्तु सः || देयो दोषहरो बस्तिः क्वान्तदोषाय हस्तिने ॥ ३८ ॥ तृतीयस्तु पुनर्देयो न्यूनो नापि न चाधिकः || दोषान्संदरति मोः शमपत्युदरं च सः ॥ ३९ ॥ चतुर्थस्तु प्रदेय: स्पाच्छर्करामधुसंयुः ॥ मेषजैर्मधुरैश्चापि तैलः कृष्णैः सवेतसैः ॥ १४० ॥ इतदोषाय नागाप घृतक्षीरविमिश्रितः ॥ व्यापद्धीननिकस्य स (श) कद्वारसमुद्रतः ॥ ४१ ॥

  • धनुश्विद्धान्तर्गतः पाठो नास्ति कपुस्तके |

१ क. 'फमर्दनः ।


[४- उत्तरस्थाने- (