पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यः ] आस्थापन तु वक्ष्यामि श्रृणु चैतभराधिप ।। अनुवासनमात्राया द्विगुणा तस्य शस्यते ॥ १३ ॥ आस्थापनविधी मात्रा चिरस्थानं न वेष्यते || न व भुक्तवते देया मातङ्गाय पुनः पुनः ॥ १४ ॥ अनुबन्धाभिरुहस्य भवानं बाधते द्विफ्म् ।। एकं द्वितीयमेवं च तृतीयमपि योजयेत् ॥ ११५ ॥ यावद्वा साधु मन्येत समीक्ष्य गुरुलाघवम् || वपो व्याधिमृतुं देशं सात्म्पकालौ बलाबलम् ॥ १६ ॥ सत्त्वं वाऽपि परीक्ष्ये (क्षे)त जातिं च मतिमान्भिषक् || तस्या वर्तनकालस्तु मुहूर्त प्रसमीक्ष्यते || १७ || भित्वा पुरीषसंघातं दोषमादाय चोल्बणम् || तीक्ष्णोष्णस्नेहलवणैरन्वितस्तु विशेषतः ॥ १८ ॥ पूर्वो मध्योऽवकृष्टस्तु जघन्यो मधुरः स्मृतः ॥.. अत्युष्णो नातितीक्ष्णश्च लवणश्च विशां पते ॥ १९ ॥ अकृत्वैव निवर्तेत कृतो मात्राधिकश्च यः ॥ समुत्क्लेदनकर्मा हि प्रथमः परिकीर्त्यते || १२० ॥ मध्यमो दोषहरणो जघन्यस्तु प्रसादनः || संघोनुवासनं केचित्केचिदास्थापनं पुनः ॥ २१ ॥ ऋषयः संव्यवस्पन्ति पूर्वं गुणसमीक्षया || आस्थापननिरस्थे तु पुरीषे निर्मले गुदे |॥ २२ ॥ अनुवास्य इति प्राहुर्हन्तुं चैवात्र मे शृणु || पुरीषविहिते मार्गे योऽनुवासं प्रयच्छति ॥ २३ ॥ न तस्य साधकः स्नेहो भस्मनीवाऽऽहुतिर्हुता || आस्थापनहतो दोषः शुद्धकोष्ठस्य दन्तिनः ॥ २४ ॥ बस्तिमझो न भवति शुद्धो व्योनि यथा शशी ॥ अनुवासमेपपन्नाय निरुहं यः प्रयच्छति ॥ १२५ ॥ तृतो विरुक्ष्यते तज्ज्ञैः स्नेहस्तस्प न साधकः ॥ स्नेहस्वेदोपपभाय पुरीषे संधि तथा ॥ २६ ॥ यथावन्मलदोषाणां क्लेदभावाः शुभावहाः || अनुवासनमेव स्यादास्थापनमतः परम् ॥ २७ ॥