पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालफाप्यमुनि पादभोगाविहीना (१)पयाव्याधि वयावरू || रकशाल्पोदनं हिचं पयसा वा रसेन वा ॥ ९९ ॥ जालेम विवितेन नास्पर्थमसिताप च ॥ कदुष्यं युक्तरुवर्ण युग (क) स्नेहं गजे हितम् || १०० ॥ शीतलं वा प्रदातव्यं यथासात्म्पमवेक्ष्य तु || यवसोपस्कृते पूर्व प्रदचकुयुभोजनम् ॥ १०१ ॥ प्रतिच्छआप च पुनर्तॄणां न लघु नाल्पशः ॥ कृताहाराप विधिवद्रा (ग) जायाङ्गपते ततः ॥ १०२ ॥ सुप्रतिष्ठितभक्ताय कृतचक्रमणाय च ॥ कृतमार्गाप विधिवत्प्रदद्याच यथाविधि ॥ १०३ ॥ प्रदत्ते भिषजा बस्तो न शयीत न भक्षपेत् ॥ न पिबेदनु मातङ्गो न च चेष्टां समाचरेत् ॥ १०४ ॥ मुस्थितः स्वस्थसर्वाङ्गः सुमना नियतेन्द्रियः ॥ प्राग्दत्ते च मुहूर्तेऽस्मिन्सायं दत्ते तथैव च ॥ १०५ ॥ (*अत ऊर्ध्वं तृणं दद्यात्सायं चापा (प्पा ) श्रयं नयेत् || वस्वशय्यो भवेभागो मृदुशय्यस्तथैव च ॥ ६ ॥) न चास्य मनसः किञ्चिद्व्याघातमुपकल्पयेत् || याचाप्यनन्तराञ्चेष्टा निर्वाणं पानमेव च ॥ ७ ॥ वाभिश्चैवात्र वर्तन्ते वाः सर्वाः समुपायरेत् ॥ प्रत्यागते यथाकालं पुनस्तद्वत्प्रकल्पयेत् ॥ ८ ॥ दीप्ताओ वातरोगे वा विधिमाश्रित्य पूर्ववत् || तस्मिन्मत्यागते हे पुनरेवानुवासयेत् ॥ ९ ॥ येया भवति सस्नेहस्तथा शाम्पति मारुतः ॥ निकहं वा विरिक्तं वा सच एवानुवासयेत् || ११० ।। न स्पात्कदाचिभिःस्नेहो रात्रौ वा यदि वा दिवा ।। एष एवं विधिर्दृष्टो गजानां वातरोगिणाम् ॥ ११ ॥ नात्र कार्यस्तु संदेह: सिद्धमेतद्विषग्नितम् || एष उक्तो विधिः सम्पगनुवासे मया नृप ॥ १२ ॥

  • धनुविहान्तरगतः पाठो नास्ति कपुस्तके |

१ क. भागविहीनानां य° । २ क. स्नेहयुकं ३ क. ॰णं वातमे° । ४ क. बस्तौ । ५ ख घ. यदा ।