पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इस्त्यायुर्वेदः । सर्वत्र बस्तिर्न भवेविको खाथवेतरः || सामान्यं व विशेषं च बुद्धया ( ध्वा तु नृपसत्तम ॥ ५६ ॥ मूलं चैवानुबद्धं च पृथक्व युगपरिस्थतम् || व्याधीनामुपपश्येतु देशकालो तथैव च ।। ५७ ।। राजंश्चतुर्मिर्युक्ताप पोदे: साध्याय हस्तिने || आरम्भेण यथोक्तेन विधिनाऽऽरम्भ इष्यते ॥ ५८ ॥ १ बलिदानाध्यायः ] प्रशस्ते तिथिनक्षत्रे मुहूर्ते चापि पूजिते || कृत्वाऽऽहुति सपुण्याई स्वस्ति वाच्य द्विजोत्तम्मन् ॥ ५९ ॥ स्थानं सबाहुयां च पुरस्तात्रतमिष्यते || उन्नतं पृष्ठतः कार्य पक्षयोश्च समं भवेत् ॥ ६० ॥ त्रिपदीच क्रमं बद्ध्वा गजपेचकसंमितः ॥ कार्यो माङ्गल्पवृद्धिश्च सुनिविष्टः सुसंहतः || ६१ || भिषक् तत्रोपविष्टस्तु पीढयेत्सुसमाहितः || सुखारोहावरोहश्च बस्तिभूमाववस्थितः || ६२ || तत्रोपविष्टः सुमना लघुइस्तो जिसेन्द्रियः || भिषक् प्रपीडपेद्धस्ति निरीक्ष्य च यथाविधि ॥ ६३ ॥ वाक्षं वा वैणवं वाऽपि लक्ष्णं च गुलिकामुखम् ॥ तिन्दुकस्याश्च कर्णस्य मधुकस्य धवस्य च ॥ ६४ ॥ भूर्जस्पन्दनयोश्चैव सारैर्नेत्राणि कारयेत् || द्वावरली भवेदोष्ठं स्वनुपूर्वसमाहितम् ॥ ६५ ।। •मध्यमं तु भवेन्नेत्रं द्विचत्वारिंशदङ्गुलम् || षडङ्गुलं जघन्यं तु मध्यमात्परिहापयेत् ॥ ६६ ॥ षोडशाङ्गुलमेवास्प नाहो (हः) श्रेष्ठस्प मानतः ॥ उद्दिष्टमेतनेत्राणां प्रमाणं वक्ष्यते नृप ।। ६७ ।। ये प्रमाणाभ युज्यन्ते ज्येष्ठमध्याधमा गंजाः ॥ पेचकस्योपरिष्टाच त्र्यस्न्थोऽधस्तात्तथैव च || ६८ ॥ ●ाकुलवंशमानेन नेत्रमायामतो भवेत् ॥ नेत्रमूले च कर्तव्या कर्णिका द्वादशाङ्गुला ॥ ६९ ॥ १ क. पायैः । २ क. बुद्ध्वा । ३ क. ख. घ. वायं C