पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिर्विरचितो— नागानामिह निर्दिष्टा विस्तरेण पथाकनम् || ऐषां दोषाः समुबूता मज्जा शुक्रसमाश्रयाः ॥ ४१ ॥ यथोक्तद्विगुणा देवास्तेषामेतेऽत्र बस्तपः ॥ यस्मादनुवसत्यक्षं जीणं चापि निरस्पति ॥ ४२ ॥ अनुवास इति रूपातिं लभते तेन कर्मणा ॥ यस्मानिकपत्याच दोषान्पकाशपस्थितान् ॥ ४३ ॥ मलापहरणात्सद्यो निरूह इति कीर्तितः ॥ उत्तरं बस्तिमिच्छन्ति मेढे यस्तु विधीयते ॥ ४४ ॥ एंष कायम शुद्धौ स्याच्छीघ्रं यो विनिवर्तते ॥ [ ४ उत्तरस्थाने- न चेभिवर्तते काले भूयो दानं मशस्पते ॥ ४५ ॥ अनुवासो निरूहस्तु तथैवोत्तरबैस्तिकः || त्रिविधो वक्ष्यते बस्तिर्गुदमे समाश्रितः ॥ ४६ ॥ तत्र बस्तिर्न दातव्यो विषदुष्टाय हस्तिने || नित्यं रोगभयार्तेभ्यः पानार्तेभ्यस्तथैव च ॥ ४७ ।। मूर्छापिपासादुष्टेभ्य: स्नेहपीवाय दन्तिने || प्राक्छार्दमोहदुष्टेभ्यो ये च स्युः पादरोगिणः ॥ ४८ ॥ स्वभावा हुर्बलामिभ्यस्तथाऽतिस्थविराय च || अत्यर्थ चातिबालाय बस्तिर्न स्यात्कथंचन ॥ ४९ ॥ बस्तिदानपरिक्वेशं कदाचिदिह ये गजाः ॥ न सहेयुरसात्म्यत्वाच तेषां वस्तयः स्मृताः ॥ ५० ॥ येषां चापि प्रणिहितो नोजो किंचिदुपाहरेत् ॥ कुर्याद्वा महती पीडां न तेषां बस्तिरिष्यते ॥ ५१ ॥ न कफे स्नेहबस्तिः स्पान्मेदुरस्प तथा नृप ॥ रूक्षणीये (*न विधिना ) पाण्डुरोगाश्च पे स्मृताः || ५२ ॥ कुष्ठगुल्मप्रमेहाश्च तथा विद्रधयोऽपि च ॥ . अन्येषां चैवमादीनां विदध्यात्रानुवासनम् ॥ ५३ ॥ अतस्तु विपरीताय बृंहणं येषु शस्पते ॥ धार्यन्ते में च दोषेण न तेष्वास्थापनं स्मृतम् ॥ १४ ॥ कुष्ठ कम्पतियुक्तेभ्यो सूर्छायां तमके(?) तथा ॥ क्षते क्षये च घातूनां पिपासा तथैव च ॥ ५५ ॥

  • शुविहान्तर्गता वर्णाः कपुस्तकांनुसारेण लिखिताः, स्वभपुस्तकयोस्तु रिक्त

एव प्रदेशः स्थापितः । १ क. येषां । २ क. 'वस्तयः || जि ।