पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बलाक्षो(?) सर्व प्रवेशये चैत्र शुद्ध नागस्य बुद्धिमान् ॥ ७० ॥ इति समर्पिता कृत्वा तत्र नेत्रं निबद्धपेत् || उत्तमाघममध्यानां श्रेष्ठमध्यमकन्यसैः ॥ ७१ ॥ नेत्रच्छिद्राणि कार्याणि सामान्यामलकीफलैः ॥ वल्यस्तु विस्र एवाऽऽहुर्गुदे नागस्य भूपते ॥ ७२ ॥ उत्तमस्य भवन्त्येताः षोडशाङ्गुलविस्तृताः ॥ अंष्टमागेन हीनाः स्युर्मध्यमस्य प्रमाणतः ॥ ७३ ॥ मध्यमा (:) सप्तमो भागो जघन्ये बलपः स्मृताः ॥ चतुरमीत्र्यरतीनां वलयो विद्धि संमिताः ॥ ७४ ॥ अङ्गुलानि दशाष्टौ च प्रमाणेन पृथक् पृथक् ॥ अष्टारनीषु विश्लेयो वलयोऽष्टादशाङ्गुलाः (?) ॥ ७५ ॥ आदानी प्रथमा तासां द्वितीया तु प्रवाहिनी (णी) ॥ संकोचनी तृतीया च वलपस्तित्र एव हि ॥ ७६ || तेषां नेत्रप्रमाणानि वलीनामानि कारयेत् || स्रोतःप्रमाणान्येतेषां नेत्राणामनुपूर्वशः ॥ ७७ || परिणाहस्तु कर्तव्यः संविभज्य यथायथम् || स्रेहे या मुखतो मात्रा सा देया त्खनुवासने ॥ ७८ ॥ यथावर्ष्यप्रमाणेन यथायोग्यविरोधि व ॥ स्थानं माङ्गल्पवाक्षं च पुरस्तात्रतमिष्यते ॥ ७९ ॥ उभयं पृष्ठतः कार्य पक्षयोश्च समं भवेत् ॥ तत्र स्थाने सुखं तिष्ठेद्वारणः सुखयन्त्रितः ॥ ८० ॥ पक्षपोश्च पुरस्ताच पुरुषैः स्वैरधिष्ठितः || ततो विश्वासपन्तश्च क्षमपन्तश्च तं गजम् ॥ ८१ ॥ परिस्टशन्तश्च करैस्तिष्ठेपुः परिकर्मिणः ॥ यचं नेत्रकराचाभिः शान्तिभिः क्षमितस्य च ॥ ८२ | तथा वासितवालय कर्तव्यः स्यादुपक्रमः || सुबधितनवं हस्तं सर्पिषाऽभ्यज्य दैक्षिणः ॥ ८३ ॥ १ क. समागेन ज° । २ क. मीरर ३ क. दक्षिणम् । ●