पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिर्विरचितों- [४ उत्तराने याभ्यन्तरायाममर्दितशरीरजवगण्डकशीतकष्कमानां वा तथा विनयकर्म- दुःखार्थदुर्विरि- निर्वेष्टिति पिष्टी- संभवानां व गाढबन्धमबद्धानामुन्मथितममथितसंकिष्टनिहित तानां निर्मुमनिर्बद्धताभिहि(ह) तभग्नावनत विच्युत (?) एवं स्थिति विमथिता नामांगन्तूनां गात्ररोगाणामुपशमनार्थं त्रिवृतविधिर (म) त्र व्याख्यास्यामः । कृष्णश्वेतकषायवर्णानां तिलानां तैलमुत्पाद्य, अथातलीसपेपै- रण्डतैलान्युपादाय गोजाविमहिषीणां सर्पिश्च पुनमंहिषरुरुपृषत गोजा विखरोष्ट्र- व्यामसिंहद्वीपितरक्षुश्वाविच्छल्पकवराहशिशुमारनक्रपाठीनति निशमकर कच्छ- पचर्मिणाम जगरगृगालवानराणां यथाप्रधानं यथालाभं वसाः संहृत्य, एतेषा- मेव च महिषादीनां सत्त्वानां मस्तिष्कं प्रत्येकभाजनस्थमुपकल्पयेत् । गोजा- विमहिषाणां सरभितृणनिषेविणां माणवतां प्रभूतयवसाहाराणां पर्यास्युपहार्य महति कटाहे महास्थाल्यां वाऽधियेत् । पक्त्वाऽष्टभागावशिष्टं पयोऽवतार्य शीतीभूतं दधिवद्धलवद्भिः पुरुषैः कन्याभिर्वाऽवमथ्य क्षीरघृतमुत्पाद्य प्राज्यमेवं क्षीरघृतकरणविधिः । तथोदकानां मत्स्यनकशिशुमारपाठी नचर्मिपाटलाक्ष वा विच्छल्प करोहित कर्कट के ल्लिसत्कूर्माणां च निर्यूहं कटा हेऽधिश्रयेत् । पक्त्वाऽ- स्याष्टभागावशिष्टं प्रकल्पयेत् । तथा जाङ्गलानां लाव कतित्तिरवर्तिकककुभक्र- करकपिञ्जलबहिणकुक्कुटानां निर्यूहान्कृत्वा तद्रव्यं संस्कृतानुपाचोदकानां च हंसकारण्डव चक्रवाक कारनन्दी मुखाटाबक बलाकामद्गुक्रौञ्चपूर्वादीनां यथा- लाभं स्वपाता सुसंस्कृतान्खजावमथितारसानुपकल्पयेत् । पवबदरकुलत्थम- धुक श्रीपर्णीसणबीजाद की महत्पञ्चमूलविदारिकन्दादिकं च वर्ग पूर्वोदिष्टेन प्रमा- णेन कनीयसखिवृतस्य यथोद्दिष्टं प्रमाणं मन्दाग्रिसिद्धं निष्काथं नखावस्था- पिनमुपकल्पयेत् । स्थानासन योगाभ्यां द्विपानां देशकालपरिणामे सति ॥ com अयोचित क्रियास्वपहतवीर्या सिण्ण(?) महौषधगणमत्र व्यारुपास्पामः || जीवकर्षमको मुद्रपर्णीमेदाछिन्न रुही क्षीरका कोली पयस्याकर्कटीकाक नासारास्त्रामहामेदापष्टीमधुकानन्तासारिवासरलभद्र दारुहरिद्रवरुण नागपुष्पम लिष्ठारक्तचन्दनोशीरकुष्ठत गरव्याघनस्वशतपुष्पामांसीपत्रहरिवरेकुकुमकुटनटभ- द्रमुस्ता सूक्ष्मेलास्थूलैलाखर्जूरद्राक्ष पिप्पली मूलचव्याजमोदतेजोवती वि वेराणां यथाप्रमाणमनुविधाय दृषदि पेषयित्वा लक्ष्णमौषधगण मेकी भावमुप- कल्प्प पर्याांसि सर्पिस्टेलवसामज्जा वा त्वेकीमावमुपकरुप्य मन्दाग्रिसिद्धं मध्यमावरोत्तरपाकं यथाविधि साधयित्वा तेनैव च क्रमेण रसमायाभिर्यूहान्पु-

  • 'अत्र किया पाठलुटितसिष्यध्यादशेषु' इति प्रतिभाति ॥