पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ स्नेहविध्यध्यायः ] इस्त्यायुर्वेदः । सब गर्वा पयसश्चतुःप्रस्थे मधुकभद्रदारुणोऽर्धपलं पेषयित्वाऽधि त्रयेत् । प्रस्थानपञ्चात्र तेलं पञ्चमालोड्य पाचयेत् । तदनुपदग्धं सिद्धमवतार्थ बस्ति- कर्मपानाभ्यङ्गनस्य कर्मसूपयोज्य पथार्थं सिद्धिर्भवति । अथ· वज्रक तैलविधि व्याख्यास्यामः । बलात्तिबलयोः पलशतं खण्डशः कल्पयित्वा विंशतिमस्थेऽपामधिश्रयेत्, चतुर्भागावशिष्टमवतार्य निष्काथं तत्राऽऽवपेत् | देवदारुमधुकरास्नाजीवक- र्षभकाकोलीमुद्द्रपर्णीमाषपर्णीमेद। महामदे। छिन्न रुहाकर्कटगृङ्गीपस्याकाकनाशा इत्येतेषामौषधानां कार्षिकान्भागान्कृत्वा पयोष्टगुणं निष्काथ्यानूपानां मांसानां पलशतप्रमाणं पञ्चमं तैलप्रस्थं कृत्वाऽधि श्रयेत् । तद्यथार्थसिद्धमवतार्य सर्ववात- जाना विकाराणां निबर्हणार्थं दद्यात् । एतेनैव निष्काथेन प्रतिवापौषधैश्च पयो- जाङ्गलरसनिहितैः सिद्धं सर्पिः कृत्वा पित्तजानां विकाराणामुपशमनीयं बला- वहं मंदसंजननं दद्यात् | अथ त्रिवृतविधिमनुव्याख्यास्यामः | द्विपञ्चमूलं वदंष्ट्रा द्विदर्भ द्विगुच्छं द्विशैरेषकं वत्सादनीशतावरीकुलत्यय- चबदर श्रीपर्णीमधूकान पूर्वादिष्टममाणं निष्कायं कृत्वा सर्वमधुरमतीवापः | अनन्तावनफुटलटं द्राक्षासवलोषहरिवरसरलभद्रदारुव्याघनखरास्नाकुष्ठतगर- हरेणुकापिप्पलीगृङ्गवेरचव्यात मालपत्र नलिकोशीरमञ्जिष्ठादारुहरिद्राणां सर्पि- स्तैलवानां प्रस्थे प्रतिवापं कार्षकमौषधानां भागं कृत्वा चतुर्गुणेन पयसा संयोज्य विंशतिपलकं मांसप्रमाणं कृत्वा जाङ्गलानूपोदकानां रसं त्रिगुणं खजा वमथितमवतार्य ततो नकमहिषवराहशिशुमारवसानामुपदानं कृत्वा यथार्थ कटा हेऽधिश्रयेत् । तं मन्दामिना सिद्धं यथाक्रममवतार्य सिद्धलक्षणसंपनं फनीपसं तृवृतमाचक्ष्महे | ततस्तद्वातसमुत्थानां शरीराणां च हस्तिनां नस्य- कर्माभ्यङ्गपोजनोत्तरपानेषु हितं तयथार्थमेवं विधानामन्येषां च प्रयोजयेत् । इत्येवं तृवृतविधिराधः कनीयान्व्याख्यातः || अधाशीतिव्यञ्जनस्प वायोर्निबर्हण कोष्ठानुगतशरीरस्प च वापोर्विशे- षतः मशमनंं जलघरसलिलविसर्गादद्भिराप्यायितायाँ मेदिन्यां बस्तिनस्या- भ्पनाच्छपानादिषु सततमुपयुज्यमानं तेजोबलवीर्यसंपादनं चाऽऽयुषश्च प्रत्या- नपनं रसशोणितमांसमेदोस्थिमज्जा शुक्रक्षयावसभानां च बलक्षीणमदक्षीणो- त्कर्णकवातग विहस्त ग्रह दन्तरोगपादरोगगात्ररोगातिदेहाना बातस्कन्दबा-