पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो- [ ४ उत्तरस्थाने- जा विकाराः प्राजनाङ्कुशाभिघातजाश्च विकारा न संभवन्ति । वयःस्थापन- स्वरवर्णजननं रोमवर्णप्रसादच्छवीजननं धमनीशिरास्नाय्वस्थिमांससंधीनां च स्थिरीकरणं नस्पकर्मण्यस्य विधानम्, कर्मणोऽस्य वा विधानम्, गुणाच व्याख्याताः || अत ऊर्ध्वं बस्तिगुणान्वक्ष्यामः || यथावत्तस्य विधाडपरां शकटिकाशाखावातभप्रविच्युतममथिताष्टीव्यला- कुलवंशवक्ष्य रूप (त्र्प) स्थिजघनकलाभागेषु सर्वाङ्गगतेषु वातविकारेषु प्रशस्तो बस्तिः । तस्प विधानं यथाविधबस्तिसिद्धौ वक्ष्यामः । उत्कृष्टक्षयभागेषु शय्यामा- गोपगतानां ये व्रणा रुधिरमस्त्राविणः, तोदभेदपरिकर्षण दाहपूरयसिका(?)- न्विताश्च कण्डूबहुलाः पिच्छिलपरित्राविणः । तेषां प्रशमनार्थं यथागुणस्नेह- प्रविचार: पूर्वमेवोको द्विव्रणीयेऽस्माभिरिति । अविदितपुरुषरक्षणार्थं, सर्प- कीटपिपीलिकारक्षणार्थं, दण्डाङ्कुशप्रतोदनरक्षणार्थं सायकप्रपतनरक्षणार्थं, सुमनोदुर्मनस्त्व प्रत्यवेक्षणार्थं च सर्वकालं मनःप्रल्हादनो दीपः कार्यः | तस्मा- भित्यं संनिहिततैलौषधविधानं वारणाय विधेयं भवति निपं भिषजा | यदा- ण्डकोशो मदाभिभूतस्य तीक्ष्णोष्णभावान्मूत्रस्प सततप्रसेकात्पुष्पित्तो भवति, तदाऽस्य परिपोद्यते छविरभीक्ष्णम्, ततोऽस्य द्रोणे पलप्रमाणेन गैरिकचूर्ण- संयुकेन घृतकुडवेनाण्डकोश निर्वापणार्थमभ्यङ्गं दद्यात् । अथाभ्यनार्थं पत्रभङ्गीपं तैलं व्याख्यास्यामः । सौभाञ्जनकैरण्डा ग्रिमन्यतर्कारी सुरसानिर्गुण्डी कर्णिकारसीक धल्पर्ककुबेरा- क्षीणां प्रत्येकं पत्रभङ्गं जर्जरं समुपकल्प्य तेषां रसानां त्रीन्भागाभिष्पीडयेत् । तत्र देयं चतुर्भागं तिलतैलमनुपहवं महति कटाई ताम्रमये कृष्णापसे वरे बरपाकं विपाचयेत् । वातसंपूर्ण कोष्ठानां वाताभिभूतशरीराणां गात्ररोगेषु सर्वेषु विशेषेणाभ्यद्गार्थं तैलमेतदग्रतः कार्यं भवति ।। अथ बलातिबलातैलमनुष्पाख्यास्यामः । बलातिबलापलशत मर्पा विशविमस्थे जर्जरीकृत्प सुरक्षालितं विपाचमेत् | यतश्चतुर्भागावशिष्टं नस्वास्थापिनं संसंवर्तितशरीरं निष्काथ्यावतारयेत् | १ क. "सासम॰ ।