पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. कोहविष्यध्यायः ] इस्त्यायुर्वेदः वराहवसापिप्पली लवणमज्जावृततिलपिष्टसंयुक्तं सद्यः स्नेहः | वराइजमांस- मूलक बदरद धियुक्तं सद्यःस्नेहः | पिप्पलीमरिचगृङ्गवेरचव्याजमोदस्थूलमत्स्य- वसातैलैर्यवागूः सद्यःस्नेहः । स्थलकुक्कुट वराहमांससंयुका कुशरा सद्यः स्नेहः । मेदोमेडुकीमत्स्यरससंयुक्तः पायसो वा सुचःस्नेहः । पयोऽनुपान गुड तैलचूर्णसं- सिद्धां शरां भोजपेत्सद्यःस्नेहः | सुसंस्कृतं वेसवारं भक्षितवतः फणिज्ज- करससंयुक्तां सुरां पाययेत्सद्यः स्नेह | दधिपयोयवकुलत्थबदरचूर्णसिद्धं फाणितगभं गुडसंयुक्तं सद्यः स्नेह इति ॥ यदा व्यायामयोजितखेदानां पर्वतारोहणादध्वगमना परिखिन्न देहानां सशर्करं चाध्वगमनं मधु सेवमानानां स्थानप्रतिरुद्धानां दण्डप्राजनवृक्षलोष्टका- ष्ठाभिघातश्चातिमात्र विहितविच्युतभप्रशाखानां वाताद्द्वात्रस्तम्भापरिणमनचल- नलङ्घनहरणीय स्तम्भनीयेषु व्यायामव्यवायसमुत्थेष्वेवमादिषु विकारेषु संभ्र- मजनतवेदेषु गात्रगतेषु च विकारेषु प्रदेयोऽभ्यङ्गः सर्वगतः स्नेहोऽस्य मादवें जनयति, छविं प्रसादयति, लिक्षायूकाञ्चोपहन्ति, रोमकूप विष्टः स्नेहः स्निग्धो- ष्णस्वेदनमार्दवमुपजनयति, शिरास्नायवस्थिसंधिपेशीनां प्रसाद मभिनिवर्तयति । चतुर्विधः स्नेहोऽभ्यङ्गेषु योज्य: । अथ शिशिरे सुभगकाले हिमपतनजातवेदाः संस्तब्धशरीरा जडीभूतकरचरणप्रदेशा यदा भवन्ति द्विरदाः, तदा तेषां विलतैलाढक किण्वगैरिकदशपलं सामुद्रलवणपञ्चपलं च चूर्णीकृत्य हर्षादि पेष- यित्वा मन्दामिनाऽधिश्रित्य चैतत्त्वथितमभिज्ञायावतार्थ शिरोवर्जं सर्वकायम- भ्यञ्जपेत् । घृतेन शिरः । ऋपहं चैवं प्रयोजयेत् | तेनास्य च्छविर्न परिपाट्यते, वातात पहिमपतनसहिष्णुर्भवति । न चापि वातपित्त निमित्ता विकाराः संभवन्ति । यदा तु प्राजनाङ्कुशाभिघातैः शिरःकर्मकृतैः प्रलेपैः क्षारैर्वा नानावि- वेदना: कदम्बपुष्पीविद्युन्मालिवल्मीकपिटका: संभवन्तीत्येवमादयो विकारा नेत्रगताः शिरोगताश्च, तेषामुपशमन निमित्तमभ्यङ्गः सर्पिषा कार्यः । तेन घना- तिचारान्सम्पम्वेत्ति तथाऽक्षीणि रोहन्ति मूर्धजातवरमस्त ककेशाचा- स्योपजायन्तेऽलंकाराचेतीत्यर्थं शिरोम्पङ्गं दद्यात् । यदा तु प्रश्रु (सु)तक- टमदराजिविभूषित स्पावकटमुख विशुद्धिस्तदा कटबस्ति विधानेन कटविशोधनं कार्यम् । उभयतः कटविशुद्धश्रो (स्रो ) तोमुखस्प वारणस्य यथावेगोपगतं दानं सम्पप्रवर्तयति ॥ अत ऊर्ध्वं तस्प बस्तिदाननासिकागुणान्वक्ष्यामः || कर्ण नयन ग्रीवामन्याकट मुख दन्तवेष्टतालु जिल्हा क्षिशिरोदन्तार्ध्व भागजा जत्रु