पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१. दानाध्यायः ] इस्त्या॑युर्वेदः । मरधिअयेत् । एवं सहस्रपाकमुत्तमम्, शतपाकं मध्यमम्, अवरं दशपाकम्, भिवृतं साधपेदिति । तत्र श्लोकः- एवं मया स्नेहविधिः मकल्पितः प्रमाणविद्भिर्विहितों यथार्थतः ।। यथाविकारं स यथार्थतः क्रियां, गजेषु कुर्याद्विषंजां वरस्तथा ॥ इति । इति श्रीपालकाप्पे हस्त्यायुर्वेदे महाप्रवचने श्रीपाठे चतुर्थ उत्तरस्थाने स्नेहविधिकथनं नाम चतुर्थोऽध्यायः ॥ ४ ॥ अथ पञ्चमोऽध्यायः । " ऋषि प्रश्नविदां श्रेष्ठमादित्यसमतेजसम् || अङ्गराजी महाबुद्धिः पालकाधं महाजसम् ॥ १ ॥ मुखोपविष्टं वरदं कृतजप्यं कृताञ्जलिम् || उपसंग्रह चरणौ पप्रच्छ प्रयतो मुनिम् ॥ २ ॥ प्रजाच हितकामस्त्वं नित्यं धर्मचिकीर्षया ॥ रक्षणं च परो धर्मस्तत्र युक्तोऽहमक्षसा || ३ || तन्मे बलममित्रघ्नं दन्तिनो दत्तवारणः || तैरिषं पृथिवी लब्धा समुद्रवसना मया ॥ ४ ॥ तेषाममितसत्त्वानां न किंचिदिह वर्तते || मयमन्यत्र रोगेभ्यस्तथैषां भयमुत्तमम् ॥ ५ ॥ तेषां पुरस्ताभिखिला चिकित्सा कीर्तिता म ( त्व)पा ॥ महं शुश्रूषवे सम्पग्भगवन्व्पक्तलक्षण ।। ६ ।। बस्तयो हि चिकित्सार्धं व्यापित्वात्सर्वमेव वा ॥ तेषां विधि विशेषेण भगवन्मब्रवीतु मे ॥ ७ ॥ मे तस्प तद्वचनं श्रुत्वा पालकाप्मस्ततोऽब्रवीत् || उवाच निखिलं त्वेवं विधिवत्सिद्धिदायकम् ॥ ८ ॥ गुणानुपद्रवश्चैिव कृत्याकृत्पविनिश्चयः ॥ येषु वा स्थापनं कार्यमनुवासनमेव च ॥ ९ ॥ केवलं यानुवास्पा ये येषु वा स्थापनं हितम् || सत्र द्रव्य प्रमाणानि स्नेहबस्तिनिकहयोः ॥ १० ॥ .