पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'= १६४ पालकाप्यसुनिविरचितो- [ ३ शल्थस्थाने अग्निको गृहधूमश्च भवेद्वेदनमेकशः ॥ काकनासाक्षिविक्षारैर्भेदयेच्छश्नवर्जितम् ॥ ९२ ॥ --:०:-- शाल्मली शलुकी गोजी कर्णिकारोषधन्वनः ॥ ९३ ॥ मधूक-मन्तकाकोलरोहिषं धातकी तथा ॥ मधुकं मधुपर्णा च जीवकर्षभकवुभौ ॥ ९४ ॥ बला विदारी मञ्जिष्ठा यथालाभं प्रपीडनम् ॥ == = सूच्या चैवौषधैश्चैव संधानं द्विविधं स्मृतम् ॥ १९५ ॥ तत्र वक्ष्यामि संधानमौषधैर्यत्प्रकीर्तितम् । प्रपौण्डरीकं मधुकं मञ्जिष्ठा रोजगञ्जनम् ॥ ९६ ॥ प्रियङ्गवोषपत्ती व्रणसंधानमिष्यते । दन्ती श्यामा यवक्षारः स्वर्जिका चित्रकः सुधा ॥ ९७ ॥ क्षवकः शैक्काि किण्वं महावृक्षार्कयोः पयः ॥ लाङ्गलिक्यक्षिकौ चैव पिप्पलीमूलमेव च ॥ ९८॥ एतन्मधुसमायुक्तं व्रणशोधनमुत्तमम् ॥ कृष्णमुष्ककपत्राणि महींवृक्षत्वगेव च ॥ ९९ ॥ दम्पर्कमूले लवणं मकच्छमूत्रपेषितम् । हरित स्मफेयैर्युक्तं व्रणशोधनमुत्तमम् ॥ २०० ॥ शोभाञ्जनकंपूलं च तिलक्षारं तथैव च ॥ भल्लातकं यवक्षारं क्षारमिक्षुरकस्य च ॥ १ ॥ झुडं चातिविषां चैव दन्ती कटुकरोहिणी ॥ तेजोवती हरिद्रे द्वे श्चक्ष्णकल्कं प्रदापयेत् ॥ २ ॥ सैन्धवेन समायुक्तो नाड्याच?) व्रणशोधनम् ॥ विदारी करवीरश्च नक्तमालेऽथ मार्कवः ॥ ३ ॥ सुरसाखदिरौ निम्बो भण्डी जाती वटस्तथा ॥ तकर्यङ्कवेलुशलिन्यः सप्तपर्णा हरीतकी ॥ ४ ॥ हरिद्रा चाश्वगन्धा च कषायः शोधनं भवेत् ॥ चित्रक त्रिवृता दन्ती इयामा लाङ्गलकी तथा ॥ २०५॥ १ क, शलिनी। २ क. कचूर्ण च। ३ क. भाजी ।