पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६९ १द्वितीयाध्यायः] हयायुर्वेदः । पटोली कोकजयी च द्रवन्ती इतवेधना ॥ हरिद्रा निम्बपत्राणि तथा कटुकरोहिणी ॥ ६ ॥ अजैशृङ्गयश्वपत्राणि घृताक्तं कर्कशोधनम् ॥ (त्रि )भृङ्गवेरं च स्नुयर्कक्षीरमेव च ॥ ७ ॥ तेजोवती लाङ्गलकी कुष्ठं हिंस्र च चित्रकः । रजनी सैन्धवं चैव तथा कटुकरोहिणी ॥ ८ ॥ पिप्पलीमूलनिर्मुहैः शुद्धं सर्षिर्विशोधनम् । बृहती कटुका रोआँ कोशातक्याः फलानि च ॥ ९ ॥ मदनं त्रपुसी काला सर्पषा रजनी तथा । पिप्पलपञ्चधगन्धा च मूर्वा पोताऽथ चित्रकः ।। २१० ॥ दुष्टानामरुजामेततैलं शोधनमिष्पते । त्रिफलातगरोशीरं हरिद्र तालपत्रिका ॥ ११ ॥ सुस्ता दारुहरिद्रा च (कपॅसीपत्रमेव च ॥ तथैव दन्त्याः पत्राणि सुमनःकरवीरयोः ॥ १२ ॥ एतस्कालायसे पात्रे सम्पर्कथमॅधिश्रयेत् ॥ कोसीसं मधु गोमूत्रं मरिचं चात्र दापयेत् ॥ १३ ॥ सुसिद्धा तु भवेत्कार्यं शोधनीया रसक्रिया । एरण्डपत्रं लवणं तिलास्तृ(व्रि)धृतया सह ॥ १४ ॥ (ईशोधनं वातदुष्टेषु व्रणेष्वेतद्विधीयते । हरिद्रा मधुकं चैव तिलास्तृनि)ङ्कतया सह) ॥ २१५ शोधनं पित्तदुष्टेषु रक्तजेषु प्रशस्यते ॥ सैन्धवं च हरिद्रे द्वे तिलास्तृत्रिभृतया सह ॥ १६ ॥ मधुकं निम्बपत्राणि श्लेष्मदुष्टेषु शोधनम् । हरितालं च किण्वं च स्वर्जिकाऽथ मनःशिला ॥ १७ ॥ रसाञ्जनं च दन्ती च निकुम्भाऽतिविषा तथा । तथैरावणिकामूलं लाङ्गलिक्याश्च चूर्णयेत् ॥ १८ ॥

  • कपुस्तके त्रुटितम् ॥

१ क, काकजङ्घा । २ क. °जमृग्यश्व° । ३ क °ता च चि° । ४ क. °भवश्र । १ क. काशीसं । ६ क च सजि° ।