पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. द्वित्रयीयाध्यायः ॥ हस्त्यायुर्वेदः । ३६ योगान्वक्ष्यामि यो येन सुमयुकेन सिध्यति ॥ काकादनी झुकनासा तथाऽपामार्गतण्डुलाः ॥ ७९ ॥ रोहिषाहिंस्रवरणं बिल्वं कुष्ठं पुनर्नवा ॥ शाउँघरग्वधैः कालाबृहत्यौ देवदारु च ॥ १८० ॥ कपित्थबाणटिण्डूकतगराश्मन्तकाञ्जिका । मेद च कृष्णगन्धा च हरिद्रा तालपत्रिका ॥ ८१ ॥ त्रिफला नीटपुष्पी च शतपुष्पा त्रिकण्टकम् ॥ कद्रः समवर्कश्च कुबेराक्ष्यस्थिरोहिणी ॥ ८२ ॥ तालपत्री च कुटुं च फलानि निचुलस्य च ॥ एभिः कार्यं यथालाभं श्वयथोः प्रविलापनम् ॥ ८३ ॥ ---:C:---- । सुपिष्टैश्च सुखोष्णैश्च निपैर्वाऽपि कारयेत् ॥ कुलत्थयवगोधूममाषकिण्वातसीतिलाः ॥ ८४ ॥ बीजान्येरण्डशणयोः कर्पस्या मूलकस्प च । सर्षपाश्चेति पिष्टानि प्रलेपः पाचनो भवेत् ॥ १८५ ॥ श्वयथोरुष्णलवणम्निग्धश्चळश्च दन्तिनाम् ॥ कि णिही चित्रकश्चैव निकुम्भः सुरदारु च ॥ ८६ ॥ तगरं मातुलुङ्गं च त्रिवृत्ता च संमांशतः ॥ गोमूत्रपिष्टैर्गोऽयं स्व(ष)यथून पंपाचनः ॥ ८७ ॥ करवीरोच्चटमूलं मूलं धत्तूरकस्य च । लाङ्गली हरितालं च भुङ्गोमूत्रपेषितम् ॥ ८८ ॥ श्वयथोर्विषयुक्तस्य भवेरपाचनमुत्तमम् ॥ • चित्रकश्चिरबिल्वं च कोशातक्याः फलानि च ॥ ८९ ॥ मुष्ककः शृङ्गवेरं च लाङ्गलकपक्षपीलुकौ ॥ सुवर्णक्षीरिणी चैव नर्कक्षीरमेव च ॥ १९० ॥ सुधा सुवर्चिका चैव तुरी क“शर्करा ॥ कंपोतोन्दुरJभणां विश्वा पारापतप च ॥ ११ ॥ १ क. धः सारिवावृ° । २ क. 'eिण्डूक° । ३ ख. मातुलिी । ४ क . समांसतः । १ क. प्रपाचनम् । ६ क. 'ङ्गलीकक्षपी° । ७ क. टकर्क°। ८ क. कपातोदूर° ।