पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाच्यमुनिविरचितो – [ ३ शस्यथने स बभीयात्र शिथिलो बन्धः स्तब्ध न वामतः ॥ अपीडया सुखं रोहेणापि पित्तहतो भवेत् ॥ १६ ॥ निघसेनैौषधं बन्थाद्वायुः श्लेष्मा च शाम्यति ॥ नाबन्धनाय बन्धं च वातिबन्धं च सारिकम् ॥ ६७ ॥ बद्धाबद्धं ने शिथिलं घधी(?) जानाति मापतिम्?) ॥ न रोपयेन पीडीत वर्गेण बाध्यते च तत् ॥ ६८ ॥ सायाले चौषधेनैन सम्यक्शुद्धस्प वै गुणाः ॥ अथेदं साधयेच्चास्य युद्धे तु रोपयत्यपि ॥ ६९ ॥ संग्रहान्यौषधं वाऽपि सम्यग्बद्धस्य लक्षणम् ॥ हेमन्ते शिशिरे चैव वसन्ते च विमोक्षयेव ॥ १७० ॥ वृहऽपहच्छरीष्मे वर्षास्वपि च बुद्धिमान् ।। स्रोतैः कार्पासकैः क्षौमैः कौशेयैश्च विचक्षणः ॥ ७१ ॥ पत्रैर्वल्कैश्च तानैश्च तथा स्पाल्लोहपट्टकैः ॥ व्रणा बन्ध्या यथालाभमुपनाहैश्च तत्त्वतः ॥ ७२ ॥ येन येन च बन्धेन यो व्रणः सुखबन्धनः । स तेन तेन बन्धेन बन्धितव्यो विजानता ॥ ७३ ॥ इत्येवं बन्धकल्पस्तु व्याख्यातस्ते पथाक्रमम् । व्रणाः शिशिरसारम्यान नागानां बन्धनोष्मणा ॥ ७४ ॥ भार्यः श्रुषिरमसत्वाद्विसर्पन्ति समन्ततः ॥ तस्माचे स्वेदैनैः साध्यास्तान्व्रणन्बन्धयेद्विषक् ॥ १७५ ॥ बन्धयोगवहां बुद्धिं कृत्वैषां प्रविचक्षणः ॥ उपरूढस्तु वैवर्थं यदि वातादिभिर्भवेत् ॥ ७६ ॥ व्रणस्तस्य भवेत्कार्यं वैचेर्वर्णप्रसादनम् ॥ सवर्णकरणं कार्यमुपढे व्रणे भवेत् ॥ ७७ ॥ । इत्येते शास्रतः प्रोक्ता व्रणसिद्वावुपक्रमः॥ उपक्रमाणामेषां तु यथोक्तानां विभागशः ॥ ७८ ।। १ क. च। २ क. पिण्डेत । ३ क ° व स°। ४ क. ख. °यः सुखिर। १ कः दनेऽसा° ।