पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो- 18 उत्तरस्थाने- शरभशार्दूलखजियमराश्वतरवृषभोष्ट्ररुरुगवयगोधाश्वबिधशल्पकष्टमालकुररमां- सैर्यथोदिष्टप्रमाणैर संस्कृतं युक्तांम्ललवणं नातिस्निग्धं च भोजनं दद्यात् । तसः कुलीरशङ्खनकशिश्शुमाररोहित मत्स्यकूर्ममहाशफलपाठीनवर्मिणाम् तैलोद कपिप्पलीम रिच सैन्धवलवणसंयुक्तेन मातुलुकसविस्फार्जिते नार्जकपत्र- च्छन्नसुगन्धेन रसेन यथ्रोद्दिष्टप्रमाणेन भोजपेत् । एतैरेव मांसैर्यथोद्दिष्टेः मुक- स्पितेदेधितम रिच सैन्धव गृङ्गवेरगुड शर्करामाधुर्योपगतं सुसंस्कृतमुपकल्पयेद्वे- सवारम् | तेनास्य वर्धितशरीरस्य स्थिरकठिनमांसजाव्यायामास्यमर्थ च निषेच्यते । गोजाविमहिषीणां सुसारेण दना युक्तानि भोजनान्युपकल्पयेत् । तथा गुडकुशरादधिपिण्याकरससंयुक्तं पिण्डं भोजनं दद्यात् । तस्यैव बृंहित- शरीरस्प क्रमिकोष्ठहरं मूत्रबस्तिविशोधनं छविवर्णप्रसादनं सैन्धवसर्वाचिकाय- बारं सौवर्चलरोमकपिप्पलीम रिचशृङ्गवेरचव्याजमोद तेजोवतीपिप्पली मूलक- हस्तिपिप्पली चित्रकहिङ्गु विडङ्गपञ्चलवणसंयुक्तं यथोक्तप्रमाण मासवं सुरां वा प्रतिपानं दद्यात् । ततः प्रतिपानपीतस्प षड़ात्रोषितस्य पिप्पलीशृङ्गवेरमधु- तैलं सुरा गुड इत्येतत्षडङ्गप्रतिपानं ग्रहणीदीपनं रुचिकरं त्वक्प्रसादनं दद्या- त् । एवमेतेन विधिना पीतः स्नेहप्रतिपानभोजनविकल्पैर्विविविहितैः संरक्ष्यः । विशेषि (ष) तश्च नागानां मृगक्षणरक्षणं कार्यम् । पर्यवगताक्षं कवलकानां मृत्तिकाणां (नां) च विशेषेणाभिलषमाणं पिपासित- मार्गकुवलयवसाभिनन्दिनं दन्तिनं विशेषतः प्रवाहिनं भिन्नलिण्ड शय्यास्तम्भाः भिकामं प्रमेहवन्तमतिस्निग्धं विद्यात् । ग्रथितं पुरीषमलाघवोपपत्रं पर्यश्रुकमाध्मातं रूक्षवृत्तलिण्डं दुर्बलामिं सलि- लकाममतिप्रमायशीलमस्निग्धं विद्यात् । स्निग्धं मृदुस्निग्धविच्छिनं पुरीषं लालश्रवणहस्तैः सम्यक्परिवीजिनं प्रस कमेन्द्रियमानसं सर्वाहारजाताभिकामिनं सुस्निग्धं विद्यात् । ५८६ अथ प्राग्भोजनविधानमनुव्याख्यास्यामः || भोजनास्थापनेऽद्विकीयं द्रोणं पूर्वोदिष्टप्रमाणेन विधास्नेहं पापयेत् । ततः पञ्चाक्षं भोजयेत् । तेन नागस्याधःकायः प्रबली भवति, वातमनुलोमपति, ग्रहणी दीपयति, बलवर्णवृद्धि वोपजनयति, बातमूत्रपुरीषाणां च यथाकालं विसर्गमुपपादयति || यस्तु पूर्वमनं भुक्त्वा पश्चात् स्नेह ममुपिबति, सस्प नयनदन्तगात्रगता विकाराः १ क. ततोऽर्धा पादहीनां बृं° ।