पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ नेहविध्यध्यायः ] हस्त्यायुर्वेदः । ५८५. श्लेष्मणश्चाऽऽ धिक्यमभिनिवर्तपति, पित्तजातंव्याधीनामुपशमने वर्तते । बल- वर्णकरं वृष्यं कृत्स्नाङ्गबृंहणं मतम् । वर्षःसंघातकरमशिदीपनं वयथुगात्ररोगप्र- शमनं रक्तगुल्मशोणिताण्डवातरोगोत्कर्णकवातानाह स्कन्ध सर्वाङ्गरोगपाण्डुरोग- तृणशोषी शिरोभितापगात्रशोफगूलविद्युन्मालीकदम्बपुष्पहस्तग्रहंमन्याग्रहाक्षि- रोगसमुत्थानां च सर्वेषामुपशमने सर्पिर्वर्तते । तत्र तैलं पित्तं वर्धयत्युष्णवीर्य- त्वात्, कटुकषायत्वाञ्च लेष्माणमुपशमयति । त्वग्वर्णप्रसादजननं मृदुकरण- मेकाङ्गगतानां च व्याधीनां सर्वाङ्गगतानां च विबन्धभेदनम्, कण्डुकृमिहरम्, कोष्ठविशोधनम्, आक्षेपकानां च बाह्याभ्यन्तरायामज्जवगण्ड ग्रहाभिस्थूलानां व लेखनम्, मृत्तिकाभ्यवहारिणामवसन्नमृत्तिकानां वातश्लेष्मकृतानां च व्याधीनां सर्वेषामुपशमं नयेत् || स्नेहपानाशनैस्तै लमुपदिश्यते । वसा तु सर्वाभ्यवहाराणां परमधातुतुल्पवीर्यत्वात्सर्पिषो वातपित्तोपशमनी लेष्मा शिरोविरेचकजननी सर्वरसानां च धातूनां परमगुणगुणिता विशेषवती तत्प्रसवधर्मत्वाच्छुकस्येति । मज्जा तु रसशोणितमांस मेदोस्थि मज्जपरंपरोपयोगत्वाद्रसाद्यानां परम- धातुमभिनिवर्तयतीति | सा तु मज्जाक्षपे हि भिषजा नागाय दीपते । यो हि धातुः क्षयमुपगतो भवति तस्य च धातोस्तेनैव च धातुविशेषेण वर्धनं कार्यम् । मज्जां वातप्रशमनी श्लेष्मणो भूयः संवर्धनीति । अथ बलातैलादीनां सर्वेषां संस्कृतानामभिहिताच्चतुर्भागविहीनो विधिः । तैलसर्पिर्वसातृवृतानामुप- संस्कृतानामर्धपानां सवितव्यं भवति । व्याधितानामव्याधितानां द्विरंदपतीनां यथाव्याधिबलं सर्वत्र सात्म्यं वयो ग्रहणीबलाबलं वा रौक्ष्योक्ष्याकर्षापकर्षेण स्नेहपानं कार्यम् । स्नेहपानात्परमात्मभृति पथापूर्वोद्दिष्ट स्नेहपानेनोपरमेत | अभं पवागूं मुद्द्रयूषं वा यावद्वा पुरीषं संबध्यते मुद्द्रयूषस्नेहलवणं दद्यात् । घनमनवसंहतम स्निग्धवर्णमविच्छिन्नश्लक्ष्णं पाण्डुभावोगतमविदग्धमनुष्णमदुर्ग- न्धमित्येवं बलं श्वद्धममिविज्ञाय व्यहं मुद्गयूषरसं भोजनं च दद्यात् । सर्वसेकं च मुखबजं तैलेनोपहरेत् | सर्पिषा चास्य मुखमभ्यञ्जयेत् । एतेन क्रमोपचारेण संजातबलमांसस्य यथोक्तप्रमाणं प्रतिपानं दद्यात् । ततः शीतोपचारम् । अत ऊर्ध्वं विधोपचारमुपदेक्ष्यते । तस्य यथोक्तविधायाश्चतुर्भागमवधार- येत् । ततोऽध पादहीनां संपूर्णां दद्यात् | संपूर्णायाः स्नेहअतुर्भागमवतारयेत् । सतस्तरतमयोगे नव विधाः स्नेहाभ्यासोऽस्य पुनमसं, द्रोणेऽस्प पञ्चाशत्पल- प्रमाणं लावति सिरककरकपिञ्जलानां यथाप्रधानमवचारयेत् । ततो महिषवराह- ७४