पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालामुमविरचितो- आवजेतेपानं स्पारायौ भाद्रपदस्य च || तेलयात्रा तु नामस्व मामर्थमस्वतंत्रता ॥ २४ ॥ उत्तमाघममध्यानां घरेया इस्तिनां भवेत् || ते स्थळे दातम्यं को सर्विधीयते ॥ २५ ॥ उरःभयानां महानो बसो मञ्ज दापये ॥ स्पारस्पानियोग उत्तरम् ॥ २६ ॥ प्रविपानं विश्वजाय कबलेवपिताप ॥ 'प्रातरुत्याय नामाप तेलपान समाचरेत् ॥ २७ ॥ जीजें (स)स्पं देव सतस्योपावमाहनम् ॥ स्वावपीतोदकं बेव निवाते स्थापपेलतः ॥ २८ ॥ विपदसं सस्पं दचाहियक्षणः || विधा व स्नेहयोगेन हासपेसस्य इस्तिनः ॥ २२ ॥ पीते चनुननिशप रात्रो नपेद्रजम् || अत्युवाप पतसं बारचाप मदापयेत् ॥ ३० ॥ प्रमाते समयदस्त ( अपुरी पिणम् || ततः सुमनसं ज्ञात्वा तेलं मागाय दापयेत् ॥ ३१ ॥ द्रोणं चतुर्भे दिवसं पीतवसंमतम् || धनुःशवायना बीधी नजीवेन तम् ॥ ३२ ॥ बोचमानस्य तत्रेयं सर्वतः विधावति || सम्पम्वच्छति को विकियां छत ॥ ३३ ॥ स्वबोकं त्याचारत्सात्म्यं वरम् (?) | पचार दिवसे पहमे गये ॥ ३४ ॥ पोपहारकं वारिसमे तस्य इस्तिनः || दिवसे सहमे देव परीक्षेत कुजम् ॥ २५ ।। पाव पिवतः कोपन न्यस्य संविधाको मासपीडितम् ॥ १५ ॥ कमयोमेन वर्धवेचस्प इस्विनः || मे || - यो मात्रा करपेम्सम्यक मात्रा समुपाचरेद ॥ १७ ॥ उत्तमाम व नामाप हेयं द्वासि विडिव माय मराधिप ॥ ३८ ॥ ||