पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इस्वायुर्वेदः । चतुरिसस्याडकं तु दापयेच कनीयसे । सप्ताहं दापपेस्त्रेदमुचमार्थीि मतमम् ॥ ३९ ॥ मध्यमार्ग पचाई मन्दामि उपहमेव च ॥ विरिष्यते ततः सम्पकोडं वाऽस्य विवध्यति ॥ ४० ॥ एसरस्नेहमाणं तु विधि चैव समायरेन् || विभागेन विधायास कक्षं भोजनमिष्यते ॥ ४१ ॥ मच्छंतु पियो लवणं न प्रदापयेत् || वस्थापि पिषतस्तेनं वारणस्प न जीपंति ॥ ४२ ॥ वस्य विश्रम्प दातव्यं हाई वा पदमेव (1 पप्पण्ठिपणाम् ॥ ४३ ॥ विधाम्पेवस्य पिण्डं तु सायं भासः प्रदापयेत् || तकं बावरं चैव लवणच महापयेत् ॥ ४४ ॥ पथोकं पत्रसं चैव नानार्थेषु मुखोदकम् || एवं जीर्ष पदा तेत्रमयेनं पापयेत्पुनः ॥ ४५ ॥ अपास्यास्नीमानि लक्षपेत् || दाई संजनवेचैव पनि पूर्ण व दन्तिमः ॥ ४६ ।। तेल बनविष्य इदपं चास्य पीकाते || बैपये प्रसिति स्थूलं मुलशोषभ जापते || ४७ || विषं व पुरीपं स्पाइकमस्पं व मेहति ।। हासोको कियो वस्य समाचरेत् ॥ ४८ ॥ जीर्यमाणे तु वेळे वस्याम्पसः परम् || द्विपस्प कुन एवं व परिवीजति ॥ ४२ ॥ विकारान्परिणावे तु कुरुते बारणो मुणे ।। विजृम्भते विनवति वृज्या चास्योपजायते || ५० || सीमावस्य विज्ञान जीजें जीर्णे महापयेत् || अगं पोरं पागूं प्रतिषापयेत् ॥ ५१ ॥ ईप्सिवं पदि नागेपु हेळ स्थानृपोत्तम || परं प्रमानं वस्यामि वदोष मे ॥ ५३ ।। पत्र सार्पः स्मृताः श्रेडे बसलो बध्यमे स्मृताः || म्य स्खेहनियः ॥ ५३ ॥ २ नमः ]