पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ स्नेहपानविध्यध्यायः ] हस्त्यायुर्वेदः । आषाढे समतिक्रान्ते श्रावणे समुपस्थिते ।। बहुले व व्यतिक्रान्ते शुक्रे स्नेहं प्रदापयेत् ॥ ९ ॥ हस्त श्रवणपुष्येषु चित्रायामश्वयुज्यपि || दशम्पेकादशीद्वित्र्यष्टम्यादिषु तिथिष्वपि ॥ १० ॥ बलाभिजितसावित्र मैत्रेषु विजपेषु च ॥ वर्जिता ऋतवो ये च तैलपानस्य ताञ्णु ॥ ११ ॥ ग्रीष्मे हेमन्तकाले च तैलपानं न दापयेत् || उद्योगे पूजितावेतौ ऋतू विजयकाभिः ॥ १२ हृष्टो वा विजपार्थ यो गजो राज्यान्तरं व्रजेत् ॥ पीड्यमानोऽपि चान्येन राजा योद्धुं समुत्सहेत् ॥ १३ ॥ हेमन्ते सस्यसंपूर्णां मेदिनी शीतलोदका || पत्त्पश्चरथनागानां भवेच्चापि मुखावदा ॥ १४ ॥ लोभाद्रा यो व्रजेद्यात्रां भयाद्वाऽप्यथवा च यः ॥ अकस्मात्संप्रयोगात्तु व्यापत्तिद्विरदे धुवा ।। १५ ।। महामात्रैस्तदा नागा विनीयन्ते च कर्मसु || शिशिरे धर्मकाले च वारणानां नराधिप ॥ १६ ॥ धर्मकाले च ये दोषाः स्नेहपानस्य तामृणु || ग्रीष्मे सूर्याश्शुभिर्दग्धा वृक्षा गुल्मास्तथैव च ॥ १७ ॥ मेदिनी दवदग्धा व संक्षिप्तपवसोदका || निदाघजलरोधे च स्नेहतृष्णा प्रवर्तते ।। १८ ।। क्षिप्रं माणा विपद्यन्ते तृणागिरिव पार्थिव || इत्येतैः कारणै राजन्नृतुर्मीष्मो विगर्हितः ॥ १९ ॥ तस्मात्मावृषि तैलं तु वारणेभ्यः प्रदापयेत् || तृणानि हरितान्यत्र स्युर्वनस्पतयस्तथा ॥ २० ॥ पूर्णा वापी तडागानि मेदिनी सस्पसंवृता || शोभते हरतेऽत्पर्थमिन्द्रगोपकदर्दुराः ॥ २१ ॥ न यातिशीतं नात्पुष्णं न च युद्धं न कर्म वै ॥ सर्वावस्थाश्च राजानो जलपूर्णा च मेदिनी ॥ २२ ॥ स्वादुपानोदके पथ्ये विचित्रपवसावृते || स्थाने ग्रामे शिवे रम्ये स्नेहपानं समाचरेत् ॥ २३ ॥