पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५२. पालकाप्यमुनिर्विरचितो- .[४ उत्तरस्थाने- नागं ततः स्वलंकृत्प बलिनं व्याधिवर्जितम् || प्रशस्ते तिथिनक्षत्रे पार्थिवाय प्रदर्शयेत् || १६० || अथ क्रमेण कुर्वीत रक्षां बंद्ध्वाऽध्वकर्मसु || स्नेहं ततोऽस्पं जनपेन्मदं च सदवर्धनैः || ६१ || तैलक्षीरघृताद्यैश्च रोगसंशमनैः पुनः ॥ ६२ ॥ इत्यङ्गाधिपनोदितेन मुनिना हेत्वयुक्ता स्मृता पीनी प्रीतिगुणेन वारणहिता मात्रोपचारक्रमैः || पीत्वाऽऽतपशीतदृष्टिपवनाद्यत्यर्दितानां क्रमो नीरोगो बलवान्गजः श्रु(खु) तमदो भूत्वाऽथ हन्याद्रिपून् || १६३ || इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचने महापाठे वृद्धोपदेशे चतुर्थ उत्तरस्थाने स्नेहपानं नाम प्रथमोऽध्यायः ॥ १ ॥ यां अथ द्वितीयोऽध्यायः । अङ्गो हि राजा चम्पायाँ हस्तिशास्त्रविशारदम् || पालकाप्यं महाप्राज्ञं सुखासीनं स्म पृच्छति ॥ १ ॥ स्नेहपानं तथा कार्य वारणानां महामुने || सार्पेर्वाऽपि कथं देयं वसा मज्जाऽपि वा कथम् ॥ २ ॥ कस्मिन्दिने वा मासे वा तैले मात्रा च का स्मृता ॥ जीर्यमाणं कथं तैलं विद्याजीणं कथं पुनः ॥ ३ ॥ अजीर्णायां(?) कथं कुर्यादेत दिच्छामि वेदितुम् || उपचारप्रयोगं च निष्ठा तैलस्य वाऽऽदितः ॥ ४ ॥ माननिर्माणयोगं च यवसे वाऽपि को विधिः || आहारं व कथं दद्यात्तैलपीताय दन्तिने ॥ ५ ॥ शय्यामागं कथं कुर्यात्कथं च रसभोजनम् || को घृतस्पोपचारश्च देयो वा कीदृशो गजे ॥ ६ ॥ विचार्य सम्पबुद्धया हि भगवन्वक्तुमर्हसि ॥ पालकाप्योराजेनस पृष्टस्त्विदमब्रवीत् ॥ ७ ॥ शृणु राजभिदं सर्व यावदनुपूर्वंशः ॥ सर्पिस्तैलं वसा मज्जा यस्मिन्काले प्रदीयते ॥ ८ ॥