पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हस्त्यायुर्वेदः । घनं स्निग्धं च यस्प स्पाच्छकृत्पाण्डु विवर्णतः || पृत्तिका शर्करा वाऽपि यत्र मिश्रा न दृश्यते ॥ १४५ ॥ एकवर्णमदुर्गन्धमविदग्धमनप्लवम् ॥ पुरीषं दृश्यते यस्य स नागो रोगवर्जितः ॥ ४६ ॥ तैले दत्ते वृते दत्ते स्नेहं पद्यतिसार्यते || पञ्चाइमथसप्ताहं कदुष्णं स पिबेज्जलम् ॥ ४७ ॥ दर्भमूलपलान्यष्टौ सलिले क्वाथयेच्छुचौ ॥ एतत्स्निग्धाय पानीयं देपं वातानुलोमनम् ॥ ४८ ।। किंचित्स्निग्धपुरीषाय पवागूं पाययेद्भिषक् || यदा यश्च प्रयोक्तव्यं स्नेहपानाय तच्छृणु ॥ ४९ ॥ यावद्रोणो भवेन्नागस्तावत्प्रस्थान्सुसंस्कृतान् ॥ तन्दुलानां प्रमाणेन पवागूं पाययेद्भिषक् || १५० ।। एतैश्च मुद्द्रसहितैरनयैव हि मात्रया || कृत्वा पवागूं नागाय त्र्यहं भूयः प्रदापयेत् ॥ ५१ ॥ तन्दुलाघाट के भुक्तं मुद्रानामाढके रसम् || कृत्वा नागाय दातव्यमस्नेहलवणं त्र्यहम् || ५२ ॥ ततो भक्तचतुर्भागं चतुर्भागरसप्लुतम् || लवणस्य चतुर्भागं चैकाहं प्रतिभोजयेत् || ५३ || विधार्थ त्वथ भुञ्जीत रसार्धेन मतङ्गजः || लवणस्योचितस्पार्धपोगं चास्मिन्मदापयेत् ॥ ५४॥ रसस्य तु यथोक्तस्य विधाया लवणस्य च || पादहीनं प्रदातव्यं समस्तं भोजयेत्कृतम् ॥ १५५ ॥ धान्याग्लैर्दाडिमाम्लैश्च दध्यग्लैः स्वरसंयुतम् || .१. स्नेहपानाध्यायः ] भक्तं त्र्यहं व्यहं दत्त्वा प्रसन्नां पाययेश्यहम् ॥ ५६ ॥ पथापूर्व समादिष्टो भोजनस्प विधिक्रमः || रसजातेषु सर्वेषु तथा कार्यक्रमो भवेत् ।। ५७ ।। यवसस्प चतुर्भागं स्नेहस्यान्ते प्रदापयेत् || ततोऽर्धमर्धस्यार्धेन हीनं सर्वक्रमात्ततः ॥ ५८ ॥ स्नेहे निवृत्तमात्रे तु गात्राम्पङ्गो विधीयते ॥ विध समस्तां च तथा चाम्भोऽवतारयेत् ॥ ५९ ॥

  • 'तथा' इति तूचितम् ।