पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५० पालकाप्यमुनिविरचितो— सप्ताहमथ पञ्चाहं त्रिरात्रमथवा पुनः ॥ ति (तै)लपानावसं वाऽपि वृद्धयर्थेन प्रदापयेत् ॥ ३१ ॥ हेष्टोदयः स मातङ्गस्तेजोवलसमन्वितः ॥ लघुर्जर्व बलामर्षादीप्ताग्रिनुकामैना ॥ ३२ ॥ मांसोपचयसंयुक्तः कामवानिन्द्रियैः (ऋपटुः || विसृष्टलिण्डमूत्रस्तु स्त्रिग्धत्वक् प्रियदर्शनः ॥ ३३ ॥ मृदुभिविंशदैः स्निग्धैः सर्वश्रोसोभिर)न्वितः || चान्यान्मार्थयते कामान्समस्तांचोपपादयेत् ॥ ३४ ॥ न वेपते उरश्वास्य सम्यग्भक्के व जीर्यति || [ ४ उत्तरस्थाने- न क्षुद्रमतिश्शुष्कं च त्रिग्धं वृतं च युक्तितः ॥ १३५ ॥ पक्कलिङ्गान्वितं काले शकद्वाऽपि प्रमुञ्चति ।। ततो जवे च भारे च स्थाने च शयनेऽपि च ।। ३६ ॥ न च स्वेदमवाप्रोति सुखं शेते विबुध्यते || वातादीनां च दोषाणामनुलोमप्रवर्तनम् || ३७ ।। 'इन्द्रियैरिन्द्रियार्थं च यथावदवगच्छति ॥ नित्योदग्रोऽथ सुमनाः सम्पकिस्नग्धो भवेद्विपः ॥ ३८ ॥ पदा तु गुरुगात्रत्वं क्रमे न्यासे च लक्ष्यते || मन्दमुद्धरते गात्रं मन्दं च परिवीजति ॥ ३९ ॥ अल्पमूत्रपुरीषश्च जृम्भते च पुनः पुनः ॥ पर्यश्रु चोपलक्ष्येत ध्यानस्वप्नपरोऽपि वा || १४० ॥ विनमत्ययं चाभीक्ष्णं द्वेष्टि शय्यासनं निशि ॥ क्षिप्रं न कुरुते संज्ञां दुर्मनाः संभवेद्रजः ॥ ४१ ॥ विद्यात्मनसं नागं दीप्तामि धेनुकार्पिनम् || मृदुगामुदणं च रूपेभ्यो न स कुप्पति ॥ ४२ ॥ रुजावत्र भवेत्तस्य त्वक्प्रसादश्च लक्ष्यते || शरीरोपवयश्चास्य स्वाम्पर्धाश्च विवर्धते ॥ ४३ ॥ शब्द स्पर्श रसं रूपं गन्धं वाऽपि विशेषतः ॥ सर्वाण्येतानि निःसङ्गं वेत्ति पः पञ्च पञ्चभिः ॥ ४४ ॥

  • कपुस्तके धनृश्चिह्नान्तर्गतं पाठमलिखित्वा 'इन्द्रियान्वितः' इति लिखितमस्ति ।

१ क. ख. घ. हृष्टोदमं । २ क. मता ॥ ३२ ॥