पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ बेहपानाध्यायः ] हस्त्यायुर्वेदः । भिनं स्विन्नमदुर्गन्धि शक्रदाशु प्रमुञ्चति ॥ कृच्छ्रादल्पाल्पमापीतं मूत्रं सृजति वारणः ॥ १६ ॥ हस्त मात्रापरैर्नागः सीदति भ्रमतीव च ॥ न च सम्पत्कृणे लोभं कुरुते प्राणकर्षितः || १७ || अतिस्निग्धस्य नागस्य लिङ्गान्येतामि लक्षपेत् || नागमेवंविधं स्निग्धं कमेणैवं विरुक्षयेत् ॥ १८ ॥ स्नेहजीर्णे तृणं किंचिद्रक्षयित्वा जलं पिबेत् || स्नापयेश्च ततो युक्ता (क्तया) दद्यात्तृणमनिग्रहम् ॥ १९ ॥ वातानुलोमता हर्षः श्रेष्ठता लिण्डमूत्रयोः ॥ प्रकाङ्क्षा लाघवं चैव स्नेहे जीर्णे निदर्शनम् ॥ १२० ॥ गुरुत्वं सर्वकायस्य मूत्रानिलशकृग्रहः || यवसेऽल्पमकाङ्क्षा च तदजीर्णस्य लक्षणम् ॥ २१ ॥ कृष्णाभं यच्च दुर्गन्धं विच्छिन्नं फेनिलं च यत् || द्रवं खरं सशूलं च तत्पुरीषमपक्कलम् ॥ २२ ॥ अवेदनमदुर्गन्धं श्लेष्मणा विद्धि वर्जितम् || यथा यवसवर्णं च पक्कमित्युच्यते शकृत् ॥ २३ ॥ परिषेकश्च कर्तव्यः सुखोष्णेनात्र वारिणा || तैलघृतं तु पीताय कदुष्णेनोभयक्रियाम् ॥ २४ ॥ शय्याभागोत्थितं नागं पीततैलं तथैव च ॥ शनैरेकेन वा रूढं गमये धनुःशते || १२५ ॥ गजस्याधिक्रमकृता गुणदोषानिबोध मे || प्रवर्तनं ग्रासपाने छा (स्था) ने स्कनस्य कर्शनम् ॥ २६ ॥ उत्साहमाणजननं रुजाशोकनिबर्हणम् ॥ मृदूकरं शरीरस्य श्री (स्त्रो) तसां परिशोधनम् ॥ २७ ॥ कामाग्रिज्वलनं बल्पं मनसश्च प्रसादनम् || गात्रापरव्यथार्ते च नागे कफविकारिते ५२८ ॥ श्रेयस्तु व्याधिते वाऽपि प्रागुत्थाय विचारणम् || व्याधितेषु विशेषेण नित्यं चक्रमणं हितम् ॥ २९ ॥ पत्पित्तं तैलजनितं लिण्डशेषं च यद्भवेत् || तयोर्निर्हरणार्थाय तैलान्ते पापयेतम् ॥ १३० ।। १ के. गुणान्दो | २ क. ख. घ. लिण्डं शेषं । ५४९