पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१८ पालकाप्यमुनिविरचितो- यस्त्वतो विपरीतानि लिङ्गानि कुरुते गजः || न तस्य वर्धयेत्स्नेहं स्नेहो यस्य न जीयेति ॥ २॥ अरतिर्गात्र रुग्ग्लानिर्दाहस्तृष्णा विजृम्भणम् || सीकरभ्रममोहाच स्नेहेऽजीर्णे विमुह्यति ॥ ३ ॥ (एषामुपशमे विद्याज्जीर्ण स्नेहस्य लक्षणम् || स्नेहपीतो यदि स्नेहे जीर्यमाणे प्रमुच्पति ) ॥ ४ ॥ अतस्तं लम्भपेच्छय्यां जलेनाक्ष्णोश्च सेचयेत् || ग्रहणीं दीपयेच्चास्य दीपनैः कुशलो भिषक् ॥ १०५ ।। येन योगेन नागस्य स्नेहयोगो विवर्धते || तेन योगेन कर्तव्यं विधाया व्यपकर्षणम् ॥ ६॥ चतुर्भागे चतुर्भागमर्धेऽधं चापकर्षयेत् || त्रिभागवृद्धौ तु भवेत्रिभागाद्यपकर्षणम् ॥ ७ ॥ स्नेह त्रिभागद्धौ तु कर्तव्यं दन्तिनां भवेत् ॥ वैद्यो लवणवजया विधाया व्यपकर्षणम् ॥ ८ ॥ हीनं चतुर्थेनांशेन स्नेहस्प तत्तृणं हितम् || अध्यधांशेन हीनं वा प्रदद्यात्मथ मेऽहनि ॥ ९ ॥ ततोऽर्धमासं च ततः क्रमेणैवं प्रदापयेत् || आध्मातकुक्षिरचलः प्रकोपान्मातरिश्वनः || ११० ।। परुषं फेनिलं नीलं तथा मारुतपीडितम् || सत्त्व स्थिरमदुर्गन्धमविदग्धमसंप्लवम् ॥ ११ ॥ संशुष्कं पिच्छिलं लिंण्डं कृच्छ्रर्शनर्गममेव च || अपक्कमुदके यच क्षिप्रमेव निमज्जति ॥ १२ ॥ प्रवाहणविसर्गे च शकुन्मूत्रानिलस्प वा ॥ वायुर्न चातिप्रगुणो यस्य प्राणश्च दीयते ॥ १३ ॥ तस्य व्यावर्तयेत्स्नेहं यथाकालं यथाबलम् || दौर्बल्यूप्रधिकं गच्छेदतिस्नेहन पीडितः ॥ १४ ॥ गात्राणि चास्य सीदन्ति बलदानिय जायते ॥ अतीसारश्च तृष्णा च वर्णभेदश्च लक्ष्यते ॥ १५ ॥

  • धनुश्चिह्नद्वयान्तःसाः पाठो नास्ति कपुस्तके ।

१ ख. विण्डं । २ क. ●णस्य ही° । [ ४ उत्तरस्थाने-