पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ स्नेहपानाध्यायः ] इस्त्यायुर्वेदः । एवं एक कमो वृद्धेरा समाप्तेर्विधीयते || यथाग्रि पञ्चरात्रं वा त्रिरात्रं वा मतङ्गजम् ॥ ८८ ॥ सप्ताहं वा पि वा स्नेहं पानी गुणयुतो भवेत् || यदि न स्नेहमर्यादां प्राप्य न स्त्रिज्ञते गजः ॥ ८२ ॥ स्नेहान्ता पीनिमेकैकां पुनस्तां प्रतिलोभवेत् || केचित्पीनी व्यवस्पन्ति दिनान्यष्टादशोत्तमाम् ॥ १० ॥ मध्यमां दश पञ्चैव सप्त पञ्च कनीयसीम् || तासां वक्ष्यामि राजेन्द्र प्रमाणं च शृणुष्व मे ।। २१ ।। एष एवं क्रमो वृद्धेरा समाप्तर्विधीयते ।। त्रिषष्टिरादकानि स्युरुत्तमायाः प्रमाणतः ॥ १२ ॥ मध्यमाया द्विपञ्चाशदाढकानि च निर्दिशेत् || कनीयसीं विजानीयाचित्वारिंशदेव हि || ९३ ॥ एतत्प्रमाणं निर्दिष्टं पीनीनां त्रिविधं मया ॥ पस्मात्मीणयते पीनी देहे नागस्प पार्थिव ।। ९४ ।। तस्मात्पीनीति सा मोका सम्पग्दत्ता मनीषिभिः ॥ दिनान्यष्टादशैवात्र दापयेत्तैलसर्पिषी || ९५ ।। दश पञ्च च तैलस्प सर्पिषः सप्त पञ्च च || मात्रा पद्यपि निर्दिष्टाः स्नेहस्य करिणां नृप || ९६ ॥ अग्नेर्बलाबलं ज्ञात्वा पथाग्न्येव प्रदापयेत् ।। समस्तं पायित: स्रेहं स्निग्धो भवति नान्यथा ॥ १७ ॥ तब त्वमिपरीक्षायामिदं लक्षणमिष्यते || वैद्यस्तत्र विबुध्येत गजरक्षार्थ मुत्थितः ॥ १८ ॥ तत्र पः पीतवान्नेहं परिणामेन मुह्यति || न वा नमति मातङ्गो न चात्यर्थं प्रवेपते ॥ १९ ॥ + स्पष्टलाङ्गूलनयनः स्पष्टकर्णशिरोधरः ॥ न च तिष्ठति मातङ्गः स्तम्भमालानमाविः ॥ १० ॥ ग्रासार्थ चोद्यमानस्य न वा कुप्यति वारणः || तस्य स्नेहं यथायोगं क्रमेणाभिप्रवर्धयेत् ॥ १ ॥ + स्पृष्ट इति स्यात् । १ क. गुणवृतो । ५४७