पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६= पारुषमुनिरिमितो {३ अचलं पूतिमांसं च कशयैः शोधयेद्विष ॥ आवृतं पूतिभिर्मासैः स्रायुजालसमाकुळम् ॥ ३८ ॥ सप्पोत भवदीर्णं च शोधयेत्कनकशोधनैः ॥ एवमेवाविसंरब्धं गम्भीरमतिवेदनम् ॥ ३९ ॥ संवृतं रुधिराश्र(स्त्र)वं शोधयेद्धृतशोधनैः । सहसा न प्ररोहन्तं तनुदोषमवेदनम् ॥१४०॥ व्रणं मार्दवसंपनं शोधयेतैलशोधनैः ॥ स्रायुर्वा यत्र मांसं वा प्रार्जुष्टं नापनीयते ॥४१॥ कषायशोधनैस्तत्र कर्तव्यं चूर्णशोधनम् ॥ सपूहिमसः सास्रावो यो व्रणो नोपरोहति ॥ ४२ ॥ उत्तंना तत्र कर्तव्या शोधनार्थं रसक्रिया । बहुदुष्टपरिश्र(स्त्रा) कुर्यात्प्रक्षालनक्रियाम् ॥४३॥ कण्डूमद्यपि कर्त ठपः कण्डूनः स्यादुपक्रमः ॥ गतिमकठिनौठं च कण्डूमन्तं प्रभेदिनम् ॥ ४४ ॥ दुष्टमांसाबुरयुतं क्षारेणोपचरेद्व्रणम् ॥ अतिप्रवृत्तं रुधिरे शोणितस्थापनं भवेत् ॥ १४५ ॥ कृमिभिर्भक्ष्पमाणस्प कृमिनः स्यादुपक्रमः । उसनस्य भवेत्सदः सत्रस्योत्सादनक्रिपा ॥४६॥ स्थिरत्वं मृदुनः कार्यं मार्दवं कठिनस्य च ॥ डेष्णदानैरे शंस्यं स्वेदः शीतानिलातुरे ॥ ४७ ॥ नाभिरोहति वातार्ते व्रणे धूपनमिष्यते । मेदसा युतमांसानां पवनः परिकुप्यति ४८ ॥ स्थूलानां व्रणमांसेषु तंतस्तानपकर्षयेत् ॥ क्षीणानां न प्ररोहन्ति व्रणा मांसविवर्जिताः ॥४९॥ तस्मात्तेषु भवेत्कार्यं बृहणं क्रमयुक्तितः । वातादीनां तूं ये लिङ्गा दोषेः षडविंव्रजताः ॥ ११० ॥ जिह्वानरसमः शुद्धस्ते व्रणं रोपयेद्विषक् । तत्रास्पदोषप्रस्रावं गतिमन्तमवेदनम् ॥ ५१ ॥ १ क. ‘वेदिन° । २ क. दुष्टमप° । ३ क. 'तिनामा संश्रावो। ४ ख. तानस्तत्र । १ ख. उष्णो दो° । १ क. °तुरैः शै° । ७ ख. तु यो छिन्नं वो° ।