पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हस्स्यायुर्वेदः । हितं वाते च पित्ते च मैदः शुक्रविवर्धनम् || दारुणानां मृदुकरं बलवृद्धिकरं तथा ॥ १८ ॥ मस्रष्टमल्पमूत्रं च ग्रहणीदीपनं तथा ॥ सुकुमारकरं बल्पमायुष्यं चक्षुषोर्हितम् || ५१ || अल्पकेशं सुख स्पर्श स्नेहानामपि चोत्तमम् ॥ घृतान्यन्यानि वक्ष्यामि भैषज्यं सर्वदेहिनाम् ||६० ॥ तत्र ये पित्तला नागाः प्रकृत्याऽवनताश्च ये || मदक्षीणाश्च वृद्धाश्च धेनुकासु च निश्रु (सु)ताः ॥ ३१ ॥ बाला दुर्बलपादाश्च ये च नेत्रातुरा गजाः ॥ तेभ्यः सर्पिः प्रदातव्यं गजा पे च नवग्रहाः ।। ६२ । घृतादनन्तरं तैलमृषिभिः समुदाहृतम् ॥ गुणांस्तस्य मवक्ष्यामि यथावदनुपूर्वशः || ६३ || तैलं त्वच्यं बलकरं लेखनीयं तिलोद्भवम् || विदाहि चोष्णवीर्यं च कषायमधुरं तथा ॥ ६४ ॥ वातश्लेष्महरं चैव विपाके कटुकं स्मृतम् || कृमिघ्नं पिचलं चापि मेदोघ्नं योनिशोधनम् || ६५ ।। अव्यायामेरुपचिता ये गजाः स्थूलशारदाः || १. स्नेहपानाध्यायः ] वातोपत्तदेहाश्च ये चाल्पलघुविक्रमाः || ६६ ॥ वातप्रकृतयो पे च श्लैष्मिका ये च वारणाः || बहुराचापि सज्जन्तो पे चाऽऽनाहेन कुञ्जराः ॥ ६७ ॥ सहसा हसते येषां मांसं वाध्वप्रयोजने || तेषां वैलं प्रदातव्यं ये चापि कृमिकोष्ठिनः ॥ ६८ ॥ धेनुकानां तु विहितं तैलमेव महीपते ॥ तासां हि बहुवातत्वाद्वायुः कोष्ठे प्रकुप्यति ।। ६९ ॥ वसा हि वातशमनी, दन्तिनां मधुरा स्मृता || दृष्ट्या विपाके मधुरा बलवर्णप्रसादनी ॥ ७० ॥ स्रोतोभिघाते विहिता मन्यास्तम्भे गलग्रहे || भग्रस्फटित विद्वानां गात्ररोगेषु चोत्तमाम् ।। ७१ ॥ मज्जा बल्या विशेषेण वातपित्तविनाशिनी ॥ कफं मेदश्च शुक्रं च वृद्धि नयति दन्तिनाम् ॥ ७२ ॥ १ क. °मि यथावदनुपूर्वशः ॥ ३० ॥ २ क. घ. योगजाः | ३ क. °तोविघा॰ ।