पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ध्यायः ] इस्त्यायुर्वेदः । त्रिवृतार्थे प्रदातव्या गात्राम्यङ्गे च इन्तिनाम् ॥ हेमन्ते तैलपानं तु वर्षास व विधीयते ॥ २९ ॥ वसा मज्जा व नागानां वसन्ते संप्रदीयते || शरत्काले निदाघे व घृतपानं मशस्यते ॥ ३० ॥ एवं यथ तुसामान्यात्स्नेहं नागेषु दापयेत् || वर्षास पुष्टा नागेन्द्राः स्नेहादिभिरुपक्रमम् ॥ ३१ ॥ तुरङ्गा रणदक्षाश्च योधाश्च रणकर्कशाः || वैशेषिकं बलं लब्ध्वा व्यायामैश्च स्थिरीकृताः ॥ ३२ ॥ प्रवातवर्षे कुर्वीत राज्ञः कर्माष्टमासिकम् || न मार्गमतिपत्रेषु परेषां विषयेऽपि वा ॥ ३३ ॥ शक्यं बलिकियाँ कर्तुं रोगाणां वा प्रतिक्रियाम् ॥ हेमन्तकाले च पुनर्निदाघसमयेऽपि च ॥ ३४ ॥ स्नेहपानं बद्धफले तृणे शुष्के च वर्जितम् || दोषाः शुष्कतृणे दृष्टा तथा बद्धफले तृणे ॥ ३५ ॥ शुष्केणानह्यते नागः सफलेनास्य जीर्यति ॥ दिने मन्तिकैः पीतं पानं सम्यन जीर्यति ॥ ३६॥ अथ सर्पिः पिबेत्रागः शीते तदपि लीयते || निदाघे तेलपानेन मूर्छा तन्द्रा मजायते ॥ ३७ ॥ पिपास वमथुश्चापि त्वग्दोषाश्चैव दन्तिनाम् || तस्माद्धेमन्तकालं च ग्रीष्मकालं च वर्जयेत् ॥ ३८ ॥ हिताहितज्ञो नागानां कालाकालविभागवित || काले वा यदि वाडकाले तैलं दत्तमजानता ॥ ३९ ॥ सर्वानुपद्रवान् कुर्याद्व्यापादयति वा गजम् ॥ रक्षेद्यत्नेन वैद्यस्तु स्नेहपीतं मतङ्गजम् ॥ ४० ॥ आतपाश्च्च प्रवाताच अंजीर्णाध्यशनादपि || अतितोपावगाहाच पानाच्छीतस्प चाम्भसः ॥ ४१ ॥ सात्म्यासात्म्य विपर्यासाद तिच ङ्क्रमणादपि ॥ निदाघे स्नेहपीतस्य दोषाः पूर्व प्रकीर्तिताः ॥ ४२ ॥ ५४३ १ ख. दृष्ट्वा । २ क. दिने हेमन्तिके | ३ क. ख. घ. तिलपानेन । ४ क °सा व मधुश्रा |