पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दे पालकाप्यमुनिविरचितो--- [ ४ उत्तरस्थाने स्नेहपाने विधि कृत्स्नं तमिमं प्रवरं शृणु || आषाढे समतिक्रान्ते श्रावणे पर्युपस्थिते ॥ १५ ॥ बहुले. चातिक्रान्ते च शुक्ले स्नेदं समावपेत् ॥ बदारूंपसारं तरुणं तृणं वर्षास लक्ष्यते ॥ १६ ॥ स्नेहपानं तथा कार्य रोगनं बलवर्धनम् || सम्पक्परिणमेच्छिष्य (च्छष्प) मल्पसारं तथाऽसितम् ॥ १७ ॥ ii लघुत्वाचैलवृद्धौ च हितं न हितमन्यथा || 'शीतकालश्च विहितः शीतसात्म्पा हि हस्तिनः ॥ १८ ॥ भूर्यम्बुपानेन तदा मन्दतृष्णा तदा भवेत् || अहितं मृत्तिकादीनां सततं पन्निषेवते ॥ १९ ॥ तद्वत्रिशक्ति निष्पिष्टं तैलं काले निषेवितम् || ऋतुसंधौ विशेषेण यो देहे कुपितोऽनिलः || २० || तं तैलं हन्ति सहसा शक्रः शत्रुमिवौजसा || आवं तु यथाकामं पाययेनत्वनार्तवम् ॥ २१ ॥ मन्यन्तेऽनातवेऽप्यन्ये स्नेहं प्रायोगिकं जनाः ॥ मदकोदकदुग्धैश्च सुरया विधयाऽपि वा ॥ २२ ॥ संयुक्तं दन्तिनां देपं क्वचित्क्वचिदसंयुतम् || तेषामम्पञ्जने पाने नस्तकर्मानुवासने ॥ २३ ॥ मेहतः कटतश्चैव प्रदानं पड़िधं स्मृतम् || व्याधिनिर्ग्रहणार्थं च बलार्थं चैव दन्तिनाम् ॥ २४ ॥ स्नेहपानं महीपाल हितं तद्धि प्रयोजनम् || तत्र तैलं प्रदातव्यं सुकृतं चक्रसंभवम् ॥ २५ ॥ गजानाममलं चैव सधैः कृतमपूतिकम् || विश्वं (सं) पुराणमत्यर्थ विवर्ण कटुकं च यत् ॥ २६ ॥ पूर्तिकं चातिदग्धं च घृतमेत द्विवर्जितम् || 'मांसपक्रमनिर्दग्धरसौषधिसमन्वितम् ॥ २७ ॥ त्रिवृतं दन्तिनां देयं सर्वस्नेहसमुद्भवम् ।। महिषाजवराहाणां वसा सद्यो विनिःसृता ॥ २८ ॥ 4 क. °ले च तथाका ° । २ क. घ. समाचरेत् । ३ क. लभ्यते । ४ क. °क्तिभिः श्रेष्ठं तै°। घ. °क्तिनिःश्रेष्ठं तै| ९ क प्रयोजयेत् । १ ख. घ. °द्यःक्षत | ७ क. 'तपानं प्रशस्यते ॥ मां |