पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

है। ३४ दन्तोद्धरणाध्यायः ] इस्त्यायुर्वेदः । शनैः प्रवेशयेत्सूचीर्व्यापत्तिर्न भवेद्यथा ॥ तालुस्रोतः कर श्री (स्रो) तस्तथा नेत्रनिबन्धनम् ॥ ९ ॥ शिराः स्नायूच रक्षेत्तु उन्मार्गगमनं तथा ।।' यहाउपहात्मवेश्यैतान्यङ्गुलं द्व्यङ्गुलं भिषक् ॥ १० ॥ क्षारेण लेपयेवाग्रं तेन मांसं विशुध्यति ।। प्रवेशयित्वाऽङ्गुलानि विंशतित्रिंशदेव साः || ११ || चतुर्विंशत्यङ्गुलं वा ततोऽस्थीनि विनिर्दिशेत् || मुखप्रमाणं सत्त्वस्य स्वबुद्धच्या विभजेद्भिषक् ॥ १२ ॥ यदा विमुक्तो मांसेन बन्धमूलाञ्चलत्यपि || पत्राध्यायविधिप्रोक्तैर्बन्धेर्बद्ध्वा मतङ्कजम् ॥ १३ ॥ त्रिभागे वेधयेद्दन्तं शलाको चानुकारयेत् || | तत्र सूत्रमयीं रज्जुं दन्ते बद्ध्वा नवां दृढाम् ॥ १४ ॥ ततोऽन्यां वर्धयेत्तस्मिन्त्रज्जुं वा कां(?) हाम् ॥ वक्त्रनमरकं यत्र ततोत्सेधायमेव च ॥ १५॥ यमेकतमं तस्मिन्पुरस्तात्संनिवेशयेत् ॥ ततस्तं पोजयेत्माज्ञो यत्रयोगेन बुद्धिमान् ॥ १६ ॥ प्रक्षिपेच बलाद्रज्जुं यथा दन्तो निपात्यते || दन्तमार्ग च नागस्य पूरयेन्मधुसर्पिषा || १७ || जलेऽवगाहयेच्चैनं विमले शीतले च तम् || पानार्थं दापयेत्क्षीरं घृतयुक्तं नराधिप ॥ १८ ॥ शाल्पोदनं च सतं भोजनाय प्रदापयेत् || पूर्वमेकं च नागाय सर्पिषा दापयेद्भिषक् ॥ १९ ॥ द्वित्रणीयोपचारस्प कर्तव्यं स्यादतः परम् || असाध्पदन्तनाडी या दन्ते पस्येह जायते ॥ २० ॥ दन्तस्त्रावीति तं विद्यात्तस्योपायः प्रवक्ष्यते || विध्वा दन्तं विभागेन दूषयित्वा करीरिकाम् ॥ २१ ॥ तस्मात्तु चालितं रक्तं कृत्वा तु सुपरिश्रु ( स्त्र) तम् ॥ पूर्वोकेनैव विधिना दन्तं नागस्य साधयेत् ॥ २२ ॥ भोजनं चास्प तेनैव क्रमेणोपचरेद्रिक || भज्यते पस्य वा दन्तः पतेद्वा सकरीरिकः ॥ २३ ॥ १८ ५१७: